Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 295
________________ श्रीदेवसूरिप्रबन्धः। तथा रथः प्रभोस्तीर्थनाथस्याभ्यर्चितो जनैः। अभ्यर्हितप्रतिमया बभूवाभिमुखस्तथा ॥१३९॥ इत्यादिभिर्निमित्तैश्च मतः सौष्ठवमाश्रितः। अक्षेपात्पत्तनं प्राप प्राप्तरूपेश्वरः प्रभुः ॥१४०॥ प्रवेशोत्सवमाधत्त संघ उत्कंठितस्ततः। तत्र सिद्धाधिपं भूपमपश्यञ्च क्षणे शुभे ॥ १४१ ॥ पुनश्च मागधाधीशो दिगंबरपुरोगतः। प्राह स्फुटं वचोभिः श्रीदेवाचार्यस्य वाचिकम् ॥ १४२॥ मदं मुंच यतः पुंसां दत्तेऽसौ व्यसनं महत् । शलाकापुरुषस्यापि दशास्यस्य यथा पुरा ॥१४३॥ एवमुक्त्वा स्थिते वैतालिके दिग्वसनोऽवदत् । श्वेतांबराः कथाभिज्ञा एषामेतद्धि जीवितम् ॥ १४४॥ अहं तु तत्कथाभीतः प्रीतो वादेन केवलम् । येन स्वस्य परस्यापि प्रमाणं हि प्रतीयते ॥ १४५॥ एवमेवोचितं तेन जल्पितं तपाग्रतः।। संगम्य वादमुद्रायां तदेतक्रियतां ध्रुवम् ॥ १४६ ॥ तत्र गच्छाम शीघ्रं च वयमप्यद्य निश्चितम् । प्रेस्थास्तवस्तदित्युक्त्वा रुरोह च सुखासनम् ॥ १४७॥ संमुखं पुनरासीञ्च क्षुतं व्यमृशदत्र च। विकारः श्लेष्मणः शब्दस्तत्रास्था कास्तु मादृशाम् ॥१४८॥ स्याद्वा ततोऽपि कंडूतिर्जिह्वायामेतरेण न । प्रतिहन्येत वादेन क्षुतमस्मानिषेधकम् ॥ १४९॥ याम एव तथाप्येवमुक्त्वा संचरतः सतः। अवातरत्फणी श्यामः कालरात्रेः कटाक्षवत् ॥ १५०॥ व्यलंबत परीवारस्तस्याशकुनसंभ्रमात् । आह च स्वामिनो नैव कुशलं दृश्यते ह्यदः ॥१५१ ॥ स प्राह पार्श्वनाथस्य तीर्थाधिष्ठायको मम । धरणेद्रो ददौ दर्श साहाय्यविधये ध्रुवम् ॥ १५२ ॥ इत्याद्यशकुनै ढं निषिद्धोऽपि दिगंबरः। अणहिल्लपुरं प्राप तथा प्रावेशिकैरपि ॥ १५३॥ इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः। थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥ . ताभ्यां प्रणम्य विज्ञप्तं दिगंबरपराजये। . दाप्यतां स्वेच्छया द्रव्यमेतदर्थ तदर्जितम् ॥१५५॥ १P कथातीतप्रीतो. २ P प्रस्तास्तव.

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358