Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
View full book text
________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
सूरेः श्रीहेमचंद्रस्य गुणगौरवसौरभम् । आख्यदक्षामविद्यौघमध्यामोपशमाश्रयम् ॥ ५८० ॥ शीघ्रमाहूयतामुक्तो राज्ञा वाग्भटमंत्रिणा । राजवेश्मन्यनीयंत सूरयो बहुमानतः ॥ ५८१ ॥ अभ्युत्थाय महीशेन ते दत्तासन्युपाविशन् । राजाह सुगुरो धर्म दिश जैनं तमोहरम् ॥ ५८२ ॥ अथ तं च दयामूलमाचख्यौ स मुनीश्वरः । असत्यस्तेन ताब्रह्मपरिग्रहविवर्जनम् ॥ ५८३ ॥ निशाभोजनमुक्तिश्च मांसाहारस्य हेयता । श्रुतिस्मृतिस्वसिद्धांतनियामकशनैर्हढा ॥ ५८४ ॥
उक्तं च योगशास्त्रे ॥
३३१
विखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ ५८५ ॥ अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ ५८६ ॥ हंता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेतानुमंता दाता च घातका एव यन्मनुः ॥ ५८७ ॥ अनुमंता विशसिता नियंता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥ ५८८ ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५८९ ॥ इत्यादि सर्वयानां परित्यागमुपादिशत् । तथेति प्रतिजग्राह तेषां च नियमानृपः ॥ ५९० ॥ श्रीचैत्यवंदनस्तोत्रस्तुतिमुख्यमधीतवान् । वंदनक्षामणालोचप्रतिक्रमणकान्यपि ॥ ५९१ ॥ प्रत्याख्यानानि सर्वाणि तथा गाथा विचारिका । नित्यं यशनमाधत्त पर्वस्वेकाशनं तथा ॥ ५९२ ॥ स्नानाचारप्रकारं चारात्रिकस्याप्यशिक्षत । जैनं विधिं समभ्यस्य चिरं श्रावकवद्वभौ ॥ ५९३ ॥ प्राकृते चामिषाहारे परमानुशये गतः । उवाचावाच्यमेतन्मे पातकं स्वभ्रपातकम् ॥ ५९४ ॥ निक्रयोस्यांहसो नास्ति पुनरेतद्रवीम्यहम् ।
अपराधी निगृह्येत राजनीतेरिति स्थितिः ॥ ५९५ ॥ . दशनान् पातयाम्यद्य मांसाहारापराधिनः । सर्वत्र सहते कर्त्ता दृष्टमित्थं स्मृतावपि ॥ ५९६ ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/087457756b877258ad24670d02f17e367b06bf1a5446496254db871e3b7c64dd.jpg)
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358