Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
View full book text
________________
३०६
प्रभावकचरिते अमानुषप्रचारे च शृङ्गे कुत्रापि चोन्नते।
अमुञ्चन्देवतावाणी क्वापि तत्रोद्ययौ तदा ॥ १६१ ॥ तथाहि अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् ।
द्रोणाचार्यसहस्रन्तु कर्णसंख्या न विद्यते ॥ १६२ ॥ एतद्वयमिहाकर्ण्य विमृशामः स्वचेतसि । वहूनां मध्यतः केपि चेद्भवेयुर्जिनाश्रिताः ॥ १६३॥ गिरौ शत्रुजये तेषां प्रत्यक्षाः सन्ति मूर्तयः। श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ॥ १६४ ॥ केदारे च महातीर्थ कोपि कुत्रापि तद्रतः। बहूनां मध्यतो धम्म तत्र ज्ञानं ततः स्फुटम् ॥ १६५॥ स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः। ज्ञानं कुत्रापि चेद्गङ्गा नहि कस्यापि पैतृकी ॥ १६६ ॥ राजा श्रुत्वाह तत्सत्यं वक्ति जैनर्षिरेव यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥ १६७ ॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद्विचाय्र्यैव कार्य कार्य क्षमाभृता ॥ १६८ ॥ तथाहमेव कायेऽत्र दृष्टान्तः समदर्शनः। समस्तदेवप्रासादसमूहस्य विधापनात् ॥ १६९ ॥ उत्तरानुदयात्तत्र मौनमाशिश्रियंस्तदा । स्वभावे जगतो नैव हेतुःकश्चिन्निरर्थकः ॥ १७० ॥ राज्ञा सत्कृत्य सूरिश्चाभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोण्वपि ॥ १७१ ॥ भूपेन सत्कृतश्चैवं हेमचन्द्रप्रभुस्तदा। श्रीजैनशासनव्योम्नि प्रचकाशे गभस्तिवत् ॥ १७२ ॥ राज्ञः सौवस्तिकोऽन्येधुराभिगाख्यो वृथारुषम् ।। वहन् जजल्प सूरिं तं निविष्टं राजपर्षदि ॥ १७३॥ धर्मे वः शमकारुण्यशोभितं न्यूनमेककम् । व्याख्याने कृतशृङ्गारास्त्रिय आयान्ति सर्वदा ॥ १७४॥ भवन्निमित्तमकृतं प्रासुकं ददते च ताः । विकारसारमाहारं तद्ब्रह्म व स्थितं हि वः ॥ १७५ ॥ यतः-विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशना
स्तेपि स्त्रीमुखपङ्कजं सललितं दृष्ट्वैव मोहं गताः ॥ आहारं सुदृढं (सघृतं) पयोदधियुतं ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ १७६ ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4059c02ad348421f4041969e6d08edd23814856ab0f6b92bad26e5eafe8a41ef.jpg)
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358