Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
View full book text
________________
श्रीहेमचंद्रसूरिप्रबन्धः। अश्रद्धेयं वचः श्रद्धातव्यमस्मत्प्रतीतितः। प्रत्यक्षं यदृशा दृष्टमपि सन्देहयेन्मनः॥ २३९॥ वेदगर्भः सोमपीथी दग्ध्वा यज्ञोपवीतकम् । अपिबद्गाङ्गनीरेण प्राप्तभागवतव्रतः॥ २४०॥ असौ यत्याश्रमाभासाचारः सारस्वते तटे । निशीथे स्वपरीवारवृतः पिबति वारुणीम् ॥ २४१ ॥ राजा बुधः कविः शूरो गुरुर्वक्रः शनैश्चरः। अस्तं प्रयाति वारुण्यासङ्गी चित्रमयं तु नः ॥ २४२ ॥ अथाह कविराजोऽपि संभ्रमोदान्तलोचनः । कथं हि जाघटीत्येतच्छ्रद्धेयं नापि वीक्षयत् ॥ २४३ ॥ अस्य तुर्याश्रमस्थस्य भोगैर्व्यवहृतैरपि। नार्थस्तदर्शनाचारविरुद्धस्तु किमुच्यते ॥ २४४॥ तेऽप्यूचुः स्वदृशालोक्य वयं ब्रूमो न चान्यथा । यस्यादिशत तस्याथ वीक्षयामः प्रतिज्ञया ॥ २४५॥ श्रीपालोऽप्यूचिवान् श्रीमजयसिंहनरेशितुः। अद्य दर्शयत श्यामोत्तरार्धं तत्र सङ्गते ॥२४६॥ ओमिति प्रतिपन्ने च तैर्नृपाग्रे यथातथम् । व्यजिज्ञपदिदं सर्व सिद्धलारस्वतः कविः ॥ २४७ ॥ इत्याकाह भूपालः सत्यं चेन्मम दर्शय । इदं हि न प्रतीयेत साक्षादृष्टमपि स्फुटम् ॥ २४८॥ अर्धरात्रे ततो राजा प्रसये प्रेक्षिताध्वना । अवन्तिसैकतं प्राप दुःप्रापं कातरैर्नरैः ॥ २४९ ॥ वृक्षवल्लीमहागुल्मांतरेतो यावदीक्ष्यते । भूपस्तावद्ददर्शामुमुन्मत्तानुचराश्रितम् ॥ २५०॥ यथेच्छं गीयमानत्त्वादव्यक्तध्वनिसंभृतम् । चषकास्यस्फुरन्मद्यातवऋसखीसखम् ॥ २५१ ॥ 'युग्मम्' प्रतीतः सिद्धराजोऽपि दृष्टेदमतिवैशसम् । विचिकित्सां दधौ चित्ते नासाक्षणनपूर्वकम् ॥ २५२ ॥ अहो संसारवैचित्र्यं विद्वांसो दर्शनाश्रिताः। इत्थं विलुप्तमर्यादाः कुर्वते कर्म कुत्सितम् ॥ २५३ ॥ इदानीं यद्यहं साक्षादेनं नो जल्पयाम्यथ । प्रातः किमेष मन्येत दुश्चरित्रमिदं ननु ॥ २५४॥ इति ध्यायत एवास्य वाणी भूपस्य कर्णयोः। प्राविशत् प्रकटा कोर्टि रसप्राप्तातिकेलितः ॥ २५५॥ वीक्ष्य प्रान्तदशं स्वेशं तत्तेजःप्रसरोज्वला। विभांत्यनु प्रयातिस्म ज्योत्स्नाकटसतीस्वितिः ॥ २५६ ॥

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358