Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
View full book text
________________
२९२
प्रभावकचरिते तथा हेतुश्च ते दृष्यो नैकांतिकतया सतः । स्त्रियोऽपि यन्महासत्वाः प्रत्यक्षागमवीक्षिताः ॥ २२० ॥ सीताद्या आगमेऽध्यक्षं पुनः साक्षान्महीपतेः। माता श्रीमयणल्लाख्या सत्वधर्मैकशेवधिः ॥ २२१ ॥ तथा व्याप्तिरलीकेयं प्रतिव्याप्ते प्रढौकनात् । याः स्त्रियाम्ना ध्रुवं तुच्छा नैतत्तत्सत्वदर्शनात् ॥ २२२॥ तथा तद्दर्शनात्तत्रोदाहृतिश्चापि दूषिता। बालं पुंसामभिज्ञानादतिमुक्ताकसाधुवत् ॥ २२३ ॥ तथास्योपनयोऽसिद्धःप्राक् सिद्धांतात्सदूषणात् । ततो निगमनं दुष्यं प्रत्यनुमानसंभवात् ॥ २२४॥ अनूद्य दूषयित्वैवं परपक्षमथ स्वकम् । पक्षे देवगुरुः प्राह स्त्रीभवेष्वथ निर्वृतिः ॥२२५॥ प्राणिनः सत्ववैशिष्ट्यात् स्त्रियः सत्वाधिका मया । दृष्टाः कुंतीसुभद्राद्या अथोदाहृतिरागमे ॥ २२६ ॥ महासत्वाः स्त्रियः संति मोक्षं गच्छंति निश्चितम् । इत्युक्त्वा विरते देवगुरावाशांबरोऽवदत् ॥ २२७ ॥ पुनः पठ ततोऽवाचि तत्राप्यनवधारिते। त्रिरप्याह कृते नैवमबुद्ध्वा तमदूषयत् ॥ २२८ ॥ प्रतिवाद्याह वाच्यस्यामबोधः प्रकटोत्तरम् । दिग्वासाः प्राह जल्पोऽयं कटित्रे लिख्यतामिह ॥ २२९ ॥ महर्षिः प्राह संपूर्णा वादमुद्रा च दृश्यते। दिगंबरो जितः श्वेतांबरो विजयमाप्य च ॥ २३० ॥ एवं चानुमते राज्ञा प्रयोगं केशवोऽलिखत् । बुवा च दूषिते तत्र देवसूरिस्तदावदत् ॥ २३१ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयनिह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः ।
उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३॥ उक्तंच-कोटाकोटिः कोटिकोटी कोटिकोटिरिति त्रयः ।
शब्दाः साधुतयाहतसंमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्योनुयोगो निग्रहभूमिका । तवैवैषा समायाता व्यावर्त्तस्व ततो गृहात् ॥ २३५॥ अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः।
सवैलक्षमथाहस्मानुत्तरः स दिगंबरः ॥२३६ ॥ १P. या स्त्रियो तास्तुवं०.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d504319a9f7453b632eeb26f4611306b685cbd847b0ced66d744d7a8e65d6baa.jpg)
Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358