Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 10
________________ ||१५|| ||१६|| खारिकाख्यफलान्यष्ट-चत्वारिंशत्सु लब्धिषु । जयादिषु च जंभीरी-फलान्यष्टौ तु योजयेत् ।।११।। गुर्वादिपादुकास्वष्टौ, दाडिमीनां फलानि च । चक्राधिष्ठायके चैकं, न्यसेत् कुष्माण्डमुत्तमम् ।।१२।। यक्षादिषु चतुःषष्टि-पदेषु क्रमुकावलिम् । नवाक्षोटफलानीह, निधिस्थानेषु कल्पयेत् ग्रहेभ्यो ग्रहवर्णानि, फलानीहोपढौकयेत् । चतुर्यो द्वारपालेभ्यो, बलिकूटाँश्च पीतभान् ।।१४।। वीरेभ्यस्तिलवर्तेश्च, देयं कूटचतुष्टयम् । दिक्पालेभ्यश्च तद्वर्ण-बलिपिण्डफलादिकम् ही कारकलशाकारा, रेखा भूभण्डलस्य च । धान्येनैव विशुद्धेन, तत्तद्वर्णेन साधयेत् । ततः श्रीसिद्धचक्रस्य, पटस्थप्रतिमादिषु । कृत्वा पञ्चामृतस्नात्रं, पूजां चैव सविस्तराम् ।।१७।। सबृहवृत्तपाठं च, विहिते मण्डलार्चने । गुरौ तपोविधातृणा, कुर्वाणे चोपबृंहणाम् मुख्येन्द्रोऽपि समादाय, पीठान्नवसराः सजः । तपःकर्तृपुरो भूत्वा, प्राह प्राञ्जलिरीदृशम् ।।१९।। धन्याश्च कृतपुण्याच, यूयं यै विहितं तपः। एतत्तपःप्रभावाच्च, भूयाद् वो वाञ्छितं फलम् ।।२०।। एवमुच्चैःस्वरं जल्पन्ननल्पाकल्पधारिणाम् । तपोविधातृबन्धूनां, करे यच्छति मालिकाः ।।२१।। ते चार्हन्तं नमस्कृत्य, सानन्दं स्वकरैः सजः। स्वस्वसम्बन्धिनां कण्ठे, क्षिपन्ति समहोत्सवम् ।।२३।। गीतनृत्यादिकं कृत्वा, दत्त्वा दानं स्वशक्तितः। सोत्सवं च गृहे गत्वा, कार्य सङ्घार्चनादिकम् ।।२४।। ||१८॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60