Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 12
________________ चोवीशी त्रीजी ।।२।। ।।४ ।। 11411 एवं श्रीसिद्धचक्रस्या- राधको विधिसाधकः । सिद्धाख्योऽसौ महामन्त्र - यन्त्रः प्राप्नोति वांञ्छितम् । । १ । । धनार्थी धनमाप्नोति, पदार्थी लभते पदम् । भार्याथी लभते भार्यां पुत्रार्थी लभते सुतान् सौभाग्यार्थी च सौभाग्यं, गौरवार्थी च गौरवम् । राज्यार्थी च महाराज्यं लभतेऽस्यैव तुष्टितः ।। ३ ।। एतत्तपोविधातारः, पुमांसः स्यु महर्द्वयः । सुर-खेचर - राजानो, रूपसौभाग्यशालिनः अस्य प्रभावतो घोरं विषं च विषमज्वरम् । दुष्टं कुष्टं क्षयं क्षिप्रं, प्रशाम्यति न संशयः तावद् विपन्नदी घोरा, दुस्तरा यावदङ्गिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी बद्धा रुद्धा नरास्तावत्, तिष्ठन्ति क्लेशवर्तिनः । यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ।।७।। एतत्तपोविधायिन्यो, योषितोऽपि विशेषतः । वन्ध्या - निन्द्वादिदोषाणां प्रयच्छन्ति जलाञ्जलिम् ||८|| वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरूपताम् । दुर्भगात्वं च दासीत्वं लभन्ते न कदाचन यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री सिद्धचक्रार्चनोद्यताः एतदाराधनात् सम्य-गाराद्धं जिनशासनम् । यतः शासनसर्वस्व मेतदेव निगद्यते ||६|| ।।९।। ।।१०।। ।।११।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60