Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
५. ९ हावो मुखविकारः
गजा गंडका वा । ५.९ विब्भमो भ्रूविकारः । ५. ९ भावो चित्तसंभवः । ५.९ संखोडिहिं आद्याभिः । ६. ९ फंफावेहिं पठतिहिं प्रोत्साहनैः पठ्यमानैः । • ७.२ मणुसोत्तरेत्यादि मानुषोत्तरपर्वत-शिखरं प्राप्ताः । ७.४ विउच्चण विकुर्वणायुक्तः । ७.५ वेसें प्रमाणेन । ७.९ गोत्त इंद्र- सामानिकत्रायत्रिंश- भवनवासि - व्यंतरादि । ७.१० णञ्जइ यथा ज्ञायते ८.१ उत्तिण उत्तरित । ८.४ रोहण क्षेत्रम् (?) । ८. १० पवहन्तएण अग्रे प्रवर्द्धमानेन । ९.१० Reading उद्देसें व्याजेन । १३.३ दह पंचास पञ्च शतानि ।
•
उत्थो संधि
१.१ पुण्णजयासहि पूर्णा जयस्याशा येषु तानि ।
२.८ वीर वीर्य । २.९ v. 1. ३. ९ v. 1. विरिक्की (for गुरुक्की ) -वंटिता (2) 1 ५.६ मुसंडि वज्रमुष्टिः । १०.९ ओहट्टिउ अपसृतः । १०.९ v. 1. झुलुक्कए लया । १३.७ वञ्जरिउ कथित । १४.७ तिहुयणजणारि त्रिषु जाति-जरा- मृत्यु- म....जनस्य तस्यारयः । 'तिहुयणजणेरि' च पाठः ।
खंतिपधरियउ क्षमाधारकः । ३. v. 1. परिच्छिया ।
2.५ पर प्रभाते ।
इति पाठे विश्रब्ध. इत्यर्थः । ४.५ ईहा (1) अभिलाषुकः । आगच्छन्त्या । अन्यथा ।
राज्ये । णवर साम्प्रतम् ।
टिप्पण
●
पञ्चमो संधि
२.१ वेत्तालए अस्तमनकाले मुहूर्त्तद्वयेन ... ९.५ मागहभासए मागधीभाषया । ११.२ v. 1 परियत्तिय । १२.३ [ णिडयगाय ] भ्रमररहितानि । छट्टो संधि ५.७ [ करंचि ] यई पुष्पितानि । ६. २ कुहिणिउ मार्गाः । पूत्कारः । ७.५ दिय ब्राह्मणाः । ७.९ पई हो प्रदीपस्य । फुसिता अतिक्रमिताश्च ९.९ मरिसाविय क्षमां कारिताः । उदधिवः । १०.७ v. 1. तक्कडेण चपलसमर्थेन । १०.८ तर जर तत्र यत्र । जइ यतिः । ११.१ विहाइयउ रुष्टः । ११.३ खुद्दु उपद्रवकारी लघुर्वा । मायापमय मायाप्रपञ्च (?)। १२.९ सेरउ स्थिर आलस्य (?) वा । १३.९ संतिहरु कल्याणगृह । १५.४ इसीसि स्तोकस्तोकम् । ९६.४ v . णामालउ नाम्ना पुरुषाभिधानामालयः स्थानम् । मकारस्य वकारः प्राकृते कचिदन्यत्र नावा काष्ठतरंडकानाम् । १६.५ v 1. गिरयदलु धूलीरहितपुट: । 'णिरयउल्लु' पाठान्तरे चौरकुलमित्यर्थः ।
Jain Education International
६.९ वुक्कारु
९.५ अइकमिउ
१०.४ उवहिरउ
सत्तमो संधि
२.८ v. ]. पुणो ण सत्थ पुनः न स्वस्थः । ' विसत्थ ' २. ९ सपसाहण सुप्रसाधन । ३.४ उरुवु समूहम् । ४.७ वंसयरु वंशतरुः । ९.२ v. 1 एंतिउ १०. ५. 1. महुह, मधुप्रभापर्वतः
।
११.८ सीसे
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388