Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
२९८
सयम्भुकिउ पउमचरिउ
___ सत्तरहमो संधि २.२ हेइ प्रहरण। १२.१ v. 1. पहरे समिल्लिएवि प्रहारे दत्तेऽपि । १२.६ वाहिरंतर शरीरबहिर्भागः । १२.८ हरि व विष्णुरिव बलिबन्धनकालें । १२.१० फग्गुणि णाई सहसकिरणु फाल्गुनमासे शीतपटलं भेदित्वा आदित्यो रक्तच्छविः प्रतिभामते । १४.४ वलिउ व्याधुटितः । १४.८ आलीविउ प्रचालितः। १५.८ v. 1. खगउले पक्षिकुले । १६.१ उद्भिण्ण प्रकटम् । . १६.८ पंतिणो शृङ्गारितौ पत्रावलीवन्तौ वा। १६.९ सुरवइ लंकाहिवेत्यादि इन्द्रावणयोर्यदुत्तमं प्रचुरं भवभ्रमणं तदेव भवनं गृहं तत्र । १७.४ अंसुएण वस्त्रेण ( the gloss वरत्र, Part I, p. 145, is a mistake).
अट्ठारहमो संधि ३.७ लइ वट्टइ पूर्यते । पर्यालोचनेन प्रस्तावं पूर्यते । ४.३ दूसावासु गुड्डरावासम् । ४.५ णन्दीसराहे नन्दीश्वरदिने । ५.४ जलद्द जलार्द्रवस्त्राणि । ८.५ पवर प्रधान पुरुषः । १०.३ v.1. ण इट्ट। १०.४ म होसइ मा कदाचिद् भविष्यति ।
एगुणवीसमो संधि ___४.७ सुचवि सुवचनवान् । 'सुय वि' इति पाठे श्रुतेऽपि। ५.२ भत्तारु भणेसई etc. पवनञ्जयो यदा दोषवती भणिष्यति तदिवसे दोषो भविष्यति । १०.५ वाहंभ अश्रुजलम् । १४. v. 1. वे पच्चक्खाणउ (ef. P's reading )—द्विविध सन्या... [As folios No. 20 and 21 are missing, there is a gap in the Gloss extending from here up to Sandhi 23, Kadavaka 10, line 57..
तेवीसमो संधि १२.२ v. 1. मुकु कुमारि व त्यक्ता विद्या यथा न शोभते । 'मुक्क कुमारि व' केचित् पठन्ति । तत्र विदग्धस्त्रीः। १३.५ जलपओह जलस्य प्रकृष्टा ओघाः । १३.६ v. 1. समुल्लसंति उच्छलन्ती। १३.६ वोल उपर्युपरिसंभवनम् । १५.४ तिमुंडं मनोवचनकायाः (?)। १५.५ v. 1. अण्ण धवल धवल अन्ये राजानो निश्चिता धवला इव धवलाः। १५.७ विजय नामेदम् ।
चउवीसमो संधि १.२ मुरव मृदङ्ग । १.३ सुइ आचारोपासकाध्ययनादि । १.१० v. 1. उवहाणउं गंडुकम्। २.३ संगीयं समुदायः। २.५ v. ]. घोणउल्लोल etc. चतुर्दिक्षु भूमि ऊर्ध्वं गच्छन् जनसमुदायकोलाहलप्रतिध्वनिः। २.६ गुंदल etc. युद्ध-उद्दाम-उच्छलतू-प्रचुर-उपर्युपर्याश्चर्य येषां ते सुभटसङ्घाताः। ४.१ etc. अन्ज वि तावत् ।। ४.६ v. 1. लोउ (of. P.'s reading ) लोचः। ४.७ आयामिय केनाक्रम्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388