Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
३००
सम्भुकि पउमचरिउ
संक्रान्त्या वर्तते 'ससंकउ' । पुनः 'ससंकउ' नगरपक्षे सह शङ्कया वर्तते 'ससंकउ,' अकस्मादुत्पन्नत्वात्, अथवा सह संक्रमेण मार्गेण वर्तते 'समंकउ' । अन्यत्र 'सं' सुखं तदर्थं 'क' पानीयं 'संकं', सह संकेन वर्तते सहांतकं (?) 'ससंकउं' । 'क'शब्दो जलपर्यायः अकारान्तः । १२.९ . 1. जगसूहउ जगत्सौभाग्यः ।
गुणतीसमो संधि
२.८ v. 1. उक्कमिउ उदूवात : (१) । ५.२ परिवायणु निवडणकं जल्पनं वा । १०.९ v. 1. गुणियउ ( cf. P.'s reading ) – अभ्यस्तः । ११.३* हवि अग्निः । ११.३ अपरायणासु न परे जना लोका यस्य । नाभिभवनीयस्य चा ।
तीसमो संधि
२.३ हरिणक्खरहिं पाण्डुराक्षरैर्हरिताक्षरैर्वा । हरिणवसतिस्थानैश्च 'लंपिक्कु (?) व' व्याधो यथा । ५.१ वेल्लहले ललितगर्भेश्वरे बिल्वीफले च ।
[As folio No. 26 is missing, there is a gap in the Gloss extending from here up to the end of Sandhi 32. ]
तेत्तीस संधि
२.७ v.
६.४ v. 1.
धरति । पचेडिवि (cf. A's
1. उववाएवी महादेवी उपवाचित्वा (?). ३.६ आलवाल अटमटान्यायो वृक्षमूलजला स्थानकं च । ६. १ v. 1. दुब्बहइ दुःखेन जियंतिहिं (cf. S. 's reading )—तुलाभिः । ९.१० v. 1 reading )—अभिभूय । v. 1. अवरत्तएण पश्चात्तापेन । चउतीसमो संधि
१.२. v. 1. उववासपोसहवयं वंछिए उपवासप्रोषधं व्रतं गृह्यते । २.६ कुंटमंट
५.६ पंकए पद्मे पापे च ।
८.८ उम्महइ निराकरोति । ११.४. 1. घणघणतंदुलेहि धनधान्यतन्दुलैः ।
कुब्ज:, हस्तबद्धः । २. ७ काणीण कन्याजातः । ७.९ v. 1. महइ वाञ्छति । 'वह' वा धरतीत्यर्थः । ११.२ v. 1. गोलड गावः ।
[ As folio No. 28 is missing, there is a gap in the Gloss extending from here up to Sandhi 37, Kadavaka 3, line 2]
सततीसमो संधि
३. २ V. 1. लंवंति केस लम्बकेशाः । ३.९ पलउ भञ्जनम् । जरण (cf. A's reading ) -- परिणाम: । 'चरणु' वा पाठे भक्षण इत्यर्थः ।
agaraat संधि
१.५ ४. 1. उच्चारिउ कथितः । जानुभ्यामित्यर्थः ।
Jain Education International
४.३v.1.
१७.७ जण्हुवजोत्तेहि जानुयुगलाभ्याम् ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388