Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
टिप्पण
एगुणचालीसमो संधि
३.९ अत्र कथा । उत्तरमथुरामां श्रावको जिनदासस्तेन मुनिभक्त ( ? ) नामा ब्रह्मचारी विद्यां याचितस्तेन च कामरूपिणीविद्या दत्ता । ततो जिनदासो यस्मिन् दिने यद्रूपं ग्रहीस्यति (?) तस्मिन् दिने न तद्रूपं पुनः गृह्णीयास्त्वमिति । एवमेकदा जिनदासो निजभार्यागुणमत्या सह अटव्यां क्रीडितुं गतः तत्र सरलतरा [णि] सुवृक्षाग्रे फलान्यालोक्य याचितस्तया । जिनदासेन च तस्याश्चक्षुषी वस्त्रेण बद्ध्वा मर्कटरूपेणानीय दत्तानि । तया मृष्टानि झात्वा पुनराग्रहेण याचितः स मावत् तथा पुनर्वृक्षभारूढस्तावद् विद्यया मर्कट एव कृत इति । ४.५ मिय आरोपित । ६.५ सिक्किरिउ वर्धते पुष्यप्रदेशः । चालीसमो संधि
Opening Stanza, सम्मय शोभनमतम् ( P's gloss also, given at 1 146 as on a word in 1 1, is to be connected here ).)
अथवा
१.१ 'गयंगसं' इति गतशरीरसुखम् । चारु रुचा शोभनदीत्या कृत्वा रुचा अन्तरङ्गभक्त्या वन्दे । णएण वंदे नीत्या आगमोक्तविधिना वन्दे । सासं अहिंसकं । अत्र कियती वाऽक्षरावृत्तिर्यथा 'तंसंतं तसंतं । गयंग गयंग । संघीअधीसं संधी अधीसं ' इत्यादि । (The text of the gloss on I 146, last two lines, is to be corrected as here ). १.२ असाहणं मण्डनरहितम् । २.६ गए गजे सति । २.६ आहए पातिते सति तुरङ्गमे । २.७ 'रुहिर' etc. - रुधिरबिन्दुमण्डिते । सायरे etc. - समुद्र इव सुरमथिते तथा.... . स्थिते सति । २.८ v. 1. विच्छिड्ड । १६.४ v. 1. धुव हस्तिषु रथेषु निश्चलाः । १६.५ चवल वक्रग्रीवा धावनशीलाश्च । चडुल अस्थिरक्षुराः ।
·
३०१
एकचालीस
संधि
१.९ v. 1 पई संतें भाएण । ५. ९ . . दुक्खच्छइ दुःखं तिष्ठति । ११.११. 1. सीमंतं मर्यादावसानं (न) करैति । 'सयल' वा । १६.८ सिण्डिहिं नृसमूहैः । १७.५v. 1. अउ आदर्श: ।
बयालीस
संधि
२.९ v. 1. सेजए ( cf. A's reading ) - लीलया । ३.४ णियलीलए सरा(खैरा) गमनेन । ४.४ v 1. सुवउ । ६.७ मणि रत्नप्रभा चेंद्रग्रीवा । पश्चात्यभागः (?) । ९.४ v. 1. सैवासउ म इन्द्रः । १२. १ v. 1. वाइ वापी । १२. ११ ताडिय विस्तारिता
चालीसमो संघि
Opening Stanza. v. 1. सहीरण आत्मनो धीरणम् । ४. ४ विसंथुल शिथिलाङ्गः । ५.४ सिद्ध प्रमणाबाधितम् । ६.१ अणिट्टिय असङ्ख्यात । ६.४ अर्द्ध अध्वनि । १४.९ धरमि उद्धरमि । १५.६ कंकाले कं जलं तस्य काले, वर्षांकाले ।
पउ० च० ३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388