________________
३०४
सयम्भुकिउ पउमचरिउ प्रवाललता-आन्दोलिता । ५.१ v. 1. गजो (?) शब्दितः (?). ५.३ फार वितीर्ण । १२.९ डीणु उड्डित्वा ।
सत्तवण्णासमो संधि १.३ कुलसेलु कुलपर्वतः । १.८ v. 1. परिहरिएवउ P's reading and gloss correspond. ३.१ [हि]रावणो अभिरामकः । . 1. हरिणाएरावणो हरिणामेरावतः शक्रराजः। ३.४ परिहरावणो मोचकः ।। ३.५ v. 1. मणोहरवहुपरावणो मनोहरवधूनां प्रकर्षेणानन्दकारकः (of. P.'s reading and gloss ). 'बहुयरावणो' इति पाठे अमरमनोहरवधुकानां रावणः प्रक्रन्दकारक। ३.६ तुरावणो प्रेरकः । ४.१ v.1. विहीसणो हे विगतभीस्तथा हे इस णोऽस्माकम् । ४.२ v. 1. विसोसहिं (of. P.'s reading and gloss ) कदर्थयसि। ४.५ Between the glosses on कंधरो ( lime 5 ) and on जंपियं ( line 6), T has 'णायउ' ज्ञातः and गहिरणायउ' गम्भीरशब्दः Possibly these suggest an extra Yamaka. between lines 5 and 6, not read by PSA. The fact that the Kadavaka-body here unusually contains six lines only, instead of eight or even seven may go to support this surmise, ६.१ विरुयउ अशोभनं कृतं त्वया। ६.२ दुद्धर etc. T. has P.'s reading and gloss. ६.८ पवराहउ प्रवरा आहवाः सङ्घनमा यस्य । अथवा प्रवराः श्रेष्ठा विटसुग्रीवादयो हता येन। ७.४ जो जणे संकुइउ यो लोकमध्ये पूर्व संकुपितः । ७.४ विहीसणो विगतभीर्भयरहितःस्वनः शब्दो यस्य। ९.१ ३. वरत्थयं उत्तमप्रहरणकम् । ९.२ सुहडसुहड सुभटाः । रथाः। भासुरं भीष्मम् । संखोहभासुरं पटहमेरीशङ्खौघानां शब्दमाहात्म्यं सुष्ठ राभि(ति) ददाति भासुरं। ९.३ ४. 'रिउमंडलगए' इति पाठे रिपुमंग(ड)लगते इत्यर्थः । १०.३ देइ ददाति पत्नी सीतां यदि ( The foot-note under 10-2 is to be corrected as P. देइ.). १०.७ a. V. 1. पहु रुच्चइ (ef. P.'s reading)प्रभुरुच्यते भण्यते ।
अट्ठवण्णासमो संघि ६.५ v. 1. मुसंढिगय वज्रमुष्ठिगदाः। ६.७ . V. 1. समायरेहि आदरयुक्तैः । ९.३ b. v. 1. विंदूय परे सविसजणीउ दूतहेरिकसहितोऽन्यत्र बिन्दुद्वयं । ११.९ ४. v.1. हत्थहुं (The Gloss corresponds to that in P. for ऊंकार; T. reads अकार ). ११.९ ०. v. ]. अण्णउ दुव्वयणं (of. P.'s reading)-अकाररूपवर्जितं द्विवचनानाम् । v.]. सरासणहं खरसंज्ञकानाम् । १२.५ ए. 1. वलिविरिंच बलिदानम् । १५.८ कइकइअवरजिय(सुअ) बलिभद्रः । लक्ष्मणः ।
___ एकसहिमो संधि ४.१३ जसोहभूरिणा यशौघभूरिणां शत्रूणाम् । ७.२ v. 1. तापिच्छं (=P's
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org