Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
३०३
टिप्पण
एक्कवण्णासमो संधि २.३ v. 1. अइमुत्तमा अत्युत्तमा (?). २.६ वया वचा। ३.३ रसंतु आरटन्तः। ३.७ V. 1. गम्मय ( for णिम्मउरु ? )--नर्मदा। ४.३ उब्भिण्ण उत्पन्न । ४.४ चंचरिय भ्रमरः । ४.७ अलि तेजः (१)। ४.८ v. 1. वित्थिण्ण विस्तीर्णः । ४.९ समग्गु समानः । ६.९ दलणिवेसु दलानि पदानि पत्राणि च । ७.९ v. 1. तमिरात्रि । . ८.७ वहुखम बहु भूमिं प्रविष्टोऽन्यत्र बहुक्षान्तिः । ११.३ परिकसवद्ध सन्नाहकृतः। ११.७ v. 1. उब्भिण्णकरवाल उद्बुषितहस्तरो पाणः । १२.५ पहंजणेहिं वातवलयभिः (१)। १५.१ v. 1. विणकु The reading and its gloss here correspond to those in P.
दुवण्णासमो संधि २.१०. ण विहावमि न पश्यामि । २.१० दलु निर्णयः । ८.१० v. .. छायाविक्खणउं ( of P's reading ). ९.१०. v. 1. जीवभयाणवसरइ (of A.'s reading)-जीवितव्यभयणेवसराणि (?)। १०.१० v. 1. ससणुद्धय (of P.'s reading)—वातोद्भुतैः ।
. . तिवण्णासमो संधि १.३ v. 1. संसारएं सा-रते, अथवा 'संसा' प्रशंसां रदति, अथवा 'संसा' पुखलक्ष्मी रदति 'संसारदे' । 'रद' विलेखने धातुः । १.५ गरवरसंदण नरवरमर्दकाः । १.७ v. 1. अवराहउ अपराभवः । [पराभव]रहितः । १.९ v. 1. उव्वडइ (cf. P's reading ). ३.५ आमेल्लिय गृहीताः। ५.६ चाल चत्वारिंशत् । ७.३ v. 1. अणिहियगव्वें अनस्थित (?)गर्वेण । ७.६ गयरुप्पें गजा(दा)रूपेण ।
- चउवण्णासमो संधि ६.१० v. 1. परिरक्खइ सर्वत्ररक्षां करोति । ७.२ कुवलय गदहूल (?). ७.१०पर किन्तु । ८.६ मेलावकें मेलापकेन। ८.९ v. 1. एहए अस्मिन्नपि जन्मनि । अण्णभवंतरे अंतरे अस्मिन् जन्मान्तरेण विना। १०.५ वेत्तासण स(श)राव । वेत्रासनो वा । ११.७ v.1. आयहु (of P's reading) एतानि ( ? ) कलवितैः पीडितैर्जीवः । १२.१ साउ सर्वम् । १२.७ मइलसमुअलेहिं उच्चनीचैभिः(?) । १६.२ वोहि ज्ञानानुप्रेक्षा।
पश्चवण्णासमो संधि . .Opening Stanza : दुवक्खी द्विपक्षे जातः। २.३ वाल विवेक (?)। ५.३ सकुसुमं मृहप्राकारसहितम् । ५.४ तवंग उपरितनभूमावस्थानपट्टमण्डपिका ।
.. छप्पण्णासमो संधि • ३.९ v. 1. आहवइ ( for अप्पाहइ) आढवति । ४.४ पवलयमालारंखोलिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388