Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
टिप्पण
२९९ ६.६ परयारिय परस्त्रीगमन । भिक्षार्थं परगृहद्वारगमनश्च । १०.९ v. 1. दुइ मुणि द्युतिनामा मुनिस्तस्य पार्थे । . ११.६ जडहारिय शिरे जटाभारधारिणः । वृक्षभक्षकाः । ११.७ धाडीसर तीर्थयात्रागामिनः । छलप्रहारिणः । ११.२ v. 1. मणिवत्थ कंवली । 'मयवस्थ' पाठे मृगचर्म । १२.३ मूल दीर्घजटाः। १२.६ v. 1. आवइयउ आपतिताः। १३.७ णाव कुडउ नमुक्करोति कुटजवृक्षम् । ‘णावई' न आगच्छति । १४.३ v. 1. सवंदणं स्तुति.। वनपक्षे च वन्दननामवृक्षाः। ससावयं सश्रावकम् । वनपक्षे पशवश्च । १३.४ I. सवाणयं बाणाः काण्डाः । वृक्षविशेषाश्च । १५.८ v. 1. हडहडपुट्टसीसु। .
पञ्चवीसमो संधि २.८ Like P. and S., T. also appears to have read two lines o a Dohā between lines 8 and 9, for like P. it gives the gloss v.l. f0172 निसृतः। ३.१० ओरगाए स्थानरचनायाः (!)। ४.४ v. 1. धूअंतई उडुंतानि । ४.७ पचलंतउ प्रकर्षेण चलन्तः। ६.८ हक्कडकलल्लक हुडुक्काडक्कयोरतीवरौद्रशब्दः (१). ६.९ v. I. सीरि हलः । १०.९ कलाए ( the gloss at II 36 is to be corrected accordingly). ११.२ V. 1. वुल्लु ( for अण्णु ? )-भोजनम् । १२.४ v. 1. मुहरसयविउ मुखेन रसमाकर्णिते ( ? रस आकर्षितो) यस्य । मुखरसाद् यो वा । १५.५ णिसुंभिउ मारितः।। १५.६ रसंतु शब्दायमानः । १८.८ v. 1. गंधउ गन्धर्वः। २०.३ अत्यंतउ अस्तंगतः ।।
छन्वीसमो संधि ____४.२ v. 1. तावे लित्तउ। ४.२ v. I. चत्तउ ( cf. A.'s reading )मद्यकोसकः (१)। ९.७ णडु जह (v. 1.)--नृत्यकारी यथा । १०.४ v. 1. मंथरु नातिदीर्घम् । ११.८ v. 1. फुलंधुव भ्रमर इव । १२.४ पियासणु मिष्टान्नम् । १५.९ हार अङ्गहारः । सूर्यपक्षे (2) थालं भुखमण्डलम् । १७.२ पट्टई जलसारणी इक्षुपक्षे । १७.३ डालई अञ्चलानि वस्त्र पक्षे । १७.४ चारण नग्नाचार्याः । १५.७ v. 1. महव्वलवलु निद्राबलम् ।
सत्तवीसमो संधि १.५ v. 1. मुहु (cf. S.'s reading ) वारंवारम् । २.१ सिरिवच्छे लक्ष्मणेन । ४.२ v. 1. अभयघण लघुमेघाः । ५.५ घण नृ(नि)बिड । ८.९ v. 1. विगंयगउ (of. P,'s reading) विगतगर्वः । १२.३ मोक्ख देशत्यागः कर्माभावश्च द्वाभ्यां त्यक्तम् । १३.२ णिम्माणु गौरवहीनं नरक्षेत्रप्रमाणं च ।
.अट्ठावीसमो संधि . ४.५ v. 1. पराइउ । ४.९ v. 1. णिविसहो अद्धे क्षणमात्रेण । ६.३ ससंकउ सम्यक् क्रमः परिपाटी संक्रमः । सह संक्रमेण वर्तते 'ससंकउ' । अन्यत्र सह संक्रमण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388