________________
३००
सम्भुकि पउमचरिउ
संक्रान्त्या वर्तते 'ससंकउ' । पुनः 'ससंकउ' नगरपक्षे सह शङ्कया वर्तते 'ससंकउ,' अकस्मादुत्पन्नत्वात्, अथवा सह संक्रमेण मार्गेण वर्तते 'समंकउ' । अन्यत्र 'सं' सुखं तदर्थं 'क' पानीयं 'संकं', सह संकेन वर्तते सहांतकं (?) 'ससंकउं' । 'क'शब्दो जलपर्यायः अकारान्तः । १२.९ . 1. जगसूहउ जगत्सौभाग्यः ।
गुणतीसमो संधि
२.८ v. 1. उक्कमिउ उदूवात : (१) । ५.२ परिवायणु निवडणकं जल्पनं वा । १०.९ v. 1. गुणियउ ( cf. P.'s reading ) – अभ्यस्तः । ११.३* हवि अग्निः । ११.३ अपरायणासु न परे जना लोका यस्य । नाभिभवनीयस्य चा ।
तीसमो संधि
२.३ हरिणक्खरहिं पाण्डुराक्षरैर्हरिताक्षरैर्वा । हरिणवसतिस्थानैश्च 'लंपिक्कु (?) व' व्याधो यथा । ५.१ वेल्लहले ललितगर्भेश्वरे बिल्वीफले च ।
[As folio No. 26 is missing, there is a gap in the Gloss extending from here up to the end of Sandhi 32. ]
तेत्तीस संधि
२.७ v.
६.४ v. 1.
धरति । पचेडिवि (cf. A's
1. उववाएवी महादेवी उपवाचित्वा (?). ३.६ आलवाल अटमटान्यायो वृक्षमूलजला स्थानकं च । ६. १ v. 1. दुब्बहइ दुःखेन जियंतिहिं (cf. S. 's reading )—तुलाभिः । ९.१० v. 1 reading )—अभिभूय । v. 1. अवरत्तएण पश्चात्तापेन । चउतीसमो संधि
१.२. v. 1. उववासपोसहवयं वंछिए उपवासप्रोषधं व्रतं गृह्यते । २.६ कुंटमंट
५.६ पंकए पद्मे पापे च ।
८.८ उम्महइ निराकरोति । ११.४. 1. घणघणतंदुलेहि धनधान्यतन्दुलैः ।
कुब्ज:, हस्तबद्धः । २. ७ काणीण कन्याजातः । ७.९ v. 1. महइ वाञ्छति । 'वह' वा धरतीत्यर्थः । ११.२ v. 1. गोलड गावः ।
[ As folio No. 28 is missing, there is a gap in the Gloss extending from here up to Sandhi 37, Kadavaka 3, line 2]
सततीसमो संधि
३. २ V. 1. लंवंति केस लम्बकेशाः । ३.९ पलउ भञ्जनम् । जरण (cf. A's reading ) -- परिणाम: । 'चरणु' वा पाठे भक्षण इत्यर्थः ।
agaraat संधि
१.५ ४. 1. उच्चारिउ कथितः । जानुभ्यामित्यर्थः ।
Jain Education International
४.३v.1.
१७.७ जण्हुवजोत्तेहि जानुयुगलाभ्याम् ।
For Private & Personal Use Only
www.jainelibrary.org