SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३०० सम्भुकि पउमचरिउ संक्रान्त्या वर्तते 'ससंकउ' । पुनः 'ससंकउ' नगरपक्षे सह शङ्कया वर्तते 'ससंकउ,' अकस्मादुत्पन्नत्वात्, अथवा सह संक्रमेण मार्गेण वर्तते 'समंकउ' । अन्यत्र 'सं' सुखं तदर्थं 'क' पानीयं 'संकं', सह संकेन वर्तते सहांतकं (?) 'ससंकउं' । 'क'शब्दो जलपर्यायः अकारान्तः । १२.९ . 1. जगसूहउ जगत्सौभाग्यः । गुणतीसमो संधि २.८ v. 1. उक्कमिउ उदूवात : (१) । ५.२ परिवायणु निवडणकं जल्पनं वा । १०.९ v. 1. गुणियउ ( cf. P.'s reading ) – अभ्यस्तः । ११.३* हवि अग्निः । ११.३ अपरायणासु न परे जना लोका यस्य । नाभिभवनीयस्य चा । तीसमो संधि २.३ हरिणक्खरहिं पाण्डुराक्षरैर्हरिताक्षरैर्वा । हरिणवसतिस्थानैश्च 'लंपिक्कु (?) व' व्याधो यथा । ५.१ वेल्लहले ललितगर्भेश्वरे बिल्वीफले च । [As folio No. 26 is missing, there is a gap in the Gloss extending from here up to the end of Sandhi 32. ] तेत्तीस संधि २.७ v. ६.४ v. 1. धरति । पचेडिवि (cf. A's 1. उववाएवी महादेवी उपवाचित्वा (?). ३.६ आलवाल अटमटान्यायो वृक्षमूलजला स्थानकं च । ६. १ v. 1. दुब्बहइ दुःखेन जियंतिहिं (cf. S. 's reading )—तुलाभिः । ९.१० v. 1 reading )—अभिभूय । v. 1. अवरत्तएण पश्चात्तापेन । चउतीसमो संधि १.२. v. 1. उववासपोसहवयं वंछिए उपवासप्रोषधं व्रतं गृह्यते । २.६ कुंटमंट ५.६ पंकए पद्मे पापे च । ८.८ उम्महइ निराकरोति । ११.४. 1. घणघणतंदुलेहि धनधान्यतन्दुलैः । कुब्ज:, हस्तबद्धः । २. ७ काणीण कन्याजातः । ७.९ v. 1. महइ वाञ्छति । 'वह' वा धरतीत्यर्थः । ११.२ v. 1. गोलड गावः । [ As folio No. 28 is missing, there is a gap in the Gloss extending from here up to Sandhi 37, Kadavaka 3, line 2] सततीसमो संधि ३. २ V. 1. लंवंति केस लम्बकेशाः । ३.९ पलउ भञ्जनम् । जरण (cf. A's reading ) -- परिणाम: । 'चरणु' वा पाठे भक्षण इत्यर्थः । agaraat संधि १.५ ४. 1. उच्चारिउ कथितः । जानुभ्यामित्यर्थः । Jain Education International ४.३v.1. १७.७ जण्हुवजोत्तेहि जानुयुगलाभ्याम् । For Private & Personal Use Only www.jainelibrary.org
SR No.002525
Book TitlePaumchariu Part 3
Original Sutra AuthorSwayambhudev
AuthorH C Bhayani
PublisherZZZ Unknown
Publication Year1960
Total Pages388
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy