Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 356
________________ २९६ सयम्भुकिउ पउमचरिउ अट्ठमो संधि २.१ v. 1. जिल्लाडिहिं ललाटैः । २.३ कप्यु दण्डः । गारहिं गर्वैः । v. 1. आण गणंति वि ण आज्ञा न गणयत्यपि । २.४ V. 1. णिदालिहिं आज्ञा । ४.२ पइट्ठा प्रस्थिताश्चलिता इत्यर्थः । ४.९ णीसावण्णा द्वितीयप्रभुरहिता । ५.१ v. 1. पउहत्थिय भृताः । ५.३ तणुहेइ तनुप्रहरणः । v. 1. कुजारि (cf. A.'s reading) वृक्षारि। ५.५ णइरिउ नैर्ऋत्यः । ५.६ करि मयरासणु मकरवाहनं कृत्वा । ५.९ विसासणु बलीवारूढः । ५.११ पुलउगयई पुलवेनोच्छ्सितानि । ०८.५ गोहिं (?) सभायाः। ८.६ चारित्त उपशमः । ८.७ वरुणहों जलस्य ।.. ९.५ ओणल्ल अवष्टम्भितः। ११.१ v. 1. धारायराः (cf. A.'s reading) रात्रिचराः। ११.९ v. 1. अवससइ उद्वेगं करोति । १२.२ v. 1. फंफय वामनाः । कइविंदहिं कविसमूहः । नवमो संधि २.५ केण ण च(व)रिय सर्वैरपि याचिता । ३.१ दइएं भर्ना । v. 1. वियसिकिय विकशित्वा । ३.२ अटुंगणिमित्तई अंगं सरं वंजणलक्खणं च, छिण्णं च हिउव(?) भौमं सिमिणंतरिक्खं । एदे णिमित्ते हिदयम्मि किञ्चा, जाणंति लोयस्स सुहासुहाई ॥ ३.४ डमर भयं । ६.३ v. 1. विस्सावसु विश्वावसुः कैकसविद्याधरस्य पिता । ७.४ विप्पयइ पक्षिपुत्रकाः । प्रजाः, पुत्रका वा । ७.९ भाणुसुइ कुम्भकर्णः । ९.४ v.]. अणिउणहो अनृ(नि)पुणस्य । ९.६ वियंभियओ विकुर्वितः । ९.९ v. 1. रुंजेवि अभ्यन्तरे उरुं गभीरं निनादं गर्जयित्वा । गजेवि तडतडशब्देनातीव गर्जनं कृत्वा । वासारत्तु वर्षाकालः । १०.७ छारहडि छारहंडिका । १०.९ जहेत्यादि यथा पापात्मा-अग्रे धर्मविचारः कृतः। ११.२ रावणउ रावणस्येव रमणीयम् । १२.६ v. 1. थिरजोवणइं स्थिरावलोकनानि । १४.४ रस्सि किरणाः । दसमो संधि १.७ v. 1. एंतिउ पुनर्व्याघुट्य । १.८ कउह दिशाः । २.३ [मुणिउ] पयाउ प्रजायाः प्रतापं ज्ञात्वा । २.५ दसावासु णियंतु गुड्डरावासं कटकमालोकयन्तः । २.६ v. . समहरेण । २.८ णमुकु नमस्कृतः (१)। ३.५ सिहिण स्तनौ। ३.७ ४.l. सेयवंधु वारयपालीत्यर्थः । ६.३ v. 1. इत्थियाउ भार्याः । ८.१ v. 1. परयाएं पर्यायेन । v. 1. वियडिवण्णु । एगारहमो संधि . १.७ or १.८ कियई (?) अत्र 'किय' कृत । इंकारश्च पदपूरणं । २.९ एयई एतानि । राजअनुच्छाया' इति लक्षणात् (?)। ३.५ सीयरेण सीत्कारेण । ११.१ जमकरणु मृत्युः । १२.६ उद्धायउ अतीव वेगेन । १४.४ कीररिंछोलिउ शुकपङ्क्तयः । १४.६ v. 1. गल्लोल्ड कपोलौ ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388