________________
२९६
सयम्भुकिउ पउमचरिउ
अट्ठमो संधि २.१ v. 1. जिल्लाडिहिं ललाटैः । २.३ कप्यु दण्डः । गारहिं गर्वैः । v. 1. आण गणंति वि ण आज्ञा न गणयत्यपि । २.४ V. 1. णिदालिहिं आज्ञा । ४.२ पइट्ठा प्रस्थिताश्चलिता इत्यर्थः । ४.९ णीसावण्णा द्वितीयप्रभुरहिता । ५.१ v. 1. पउहत्थिय भृताः । ५.३ तणुहेइ तनुप्रहरणः । v. 1. कुजारि (cf. A.'s reading) वृक्षारि। ५.५ णइरिउ नैर्ऋत्यः । ५.६ करि मयरासणु मकरवाहनं कृत्वा । ५.९ विसासणु बलीवारूढः । ५.११ पुलउगयई पुलवेनोच्छ्सितानि । ०८.५ गोहिं (?) सभायाः। ८.६ चारित्त उपशमः । ८.७ वरुणहों जलस्य ।.. ९.५ ओणल्ल अवष्टम्भितः। ११.१ v. 1. धारायराः (cf. A.'s reading) रात्रिचराः। ११.९ v. 1. अवससइ उद्वेगं करोति । १२.२ v. 1. फंफय वामनाः । कइविंदहिं कविसमूहः ।
नवमो संधि २.५ केण ण च(व)रिय सर्वैरपि याचिता । ३.१ दइएं भर्ना । v. 1. वियसिकिय विकशित्वा । ३.२ अटुंगणिमित्तई अंगं सरं वंजणलक्खणं च, छिण्णं च हिउव(?) भौमं सिमिणंतरिक्खं । एदे णिमित्ते हिदयम्मि किञ्चा, जाणंति लोयस्स सुहासुहाई ॥ ३.४ डमर भयं । ६.३ v. 1. विस्सावसु विश्वावसुः कैकसविद्याधरस्य पिता । ७.४ विप्पयइ पक्षिपुत्रकाः । प्रजाः, पुत्रका वा । ७.९ भाणुसुइ कुम्भकर्णः । ९.४ v.]. अणिउणहो अनृ(नि)पुणस्य । ९.६ वियंभियओ विकुर्वितः । ९.९ v. 1. रुंजेवि अभ्यन्तरे उरुं गभीरं निनादं गर्जयित्वा । गजेवि तडतडशब्देनातीव गर्जनं कृत्वा । वासारत्तु वर्षाकालः । १०.७ छारहडि छारहंडिका । १०.९ जहेत्यादि यथा पापात्मा-अग्रे धर्मविचारः कृतः। ११.२ रावणउ रावणस्येव रमणीयम् । १२.६ v. 1. थिरजोवणइं स्थिरावलोकनानि । १४.४ रस्सि किरणाः ।
दसमो संधि १.७ v. 1. एंतिउ पुनर्व्याघुट्य । १.८ कउह दिशाः । २.३ [मुणिउ] पयाउ प्रजायाः प्रतापं ज्ञात्वा । २.५ दसावासु णियंतु गुड्डरावासं कटकमालोकयन्तः । २.६ v. . समहरेण । २.८ णमुकु नमस्कृतः (१)। ३.५ सिहिण स्तनौ। ३.७ ४.l. सेयवंधु वारयपालीत्यर्थः । ६.३ v. 1. इत्थियाउ भार्याः । ८.१ v. 1. परयाएं पर्यायेन । v. 1. वियडिवण्णु ।
एगारहमो संधि . १.७ or १.८ कियई (?) अत्र 'किय' कृत । इंकारश्च पदपूरणं । २.९ एयई एतानि । राजअनुच्छाया' इति लक्षणात् (?)। ३.५ सीयरेण सीत्कारेण । ११.१ जमकरणु मृत्युः । १२.६ उद्धायउ अतीव वेगेन । १४.४ कीररिंछोलिउ शुकपङ्क्तयः । १४.६ v. 1. गल्लोल्ड कपोलौ ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org