SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ५. ९ हावो मुखविकारः गजा गंडका वा । ५.९ विब्भमो भ्रूविकारः । ५. ९ भावो चित्तसंभवः । ५.९ संखोडिहिं आद्याभिः । ६. ९ फंफावेहिं पठतिहिं प्रोत्साहनैः पठ्यमानैः । • ७.२ मणुसोत्तरेत्यादि मानुषोत्तरपर्वत-शिखरं प्राप्ताः । ७.४ विउच्चण विकुर्वणायुक्तः । ७.५ वेसें प्रमाणेन । ७.९ गोत्त इंद्र- सामानिकत्रायत्रिंश- भवनवासि - व्यंतरादि । ७.१० णञ्जइ यथा ज्ञायते ८.१ उत्तिण उत्तरित । ८.४ रोहण क्षेत्रम् (?) । ८. १० पवहन्तएण अग्रे प्रवर्द्धमानेन । ९.१० Reading उद्देसें व्याजेन । १३.३ दह पंचास पञ्च शतानि । • उत्थो संधि १.१ पुण्णजयासहि पूर्णा जयस्याशा येषु तानि । २.८ वीर वीर्य । २.९ v. 1. ३. ९ v. 1. विरिक्की (for गुरुक्की ) -वंटिता (2) 1 ५.६ मुसंडि वज्रमुष्टिः । १०.९ ओहट्टिउ अपसृतः । १०.९ v. 1. झुलुक्कए लया । १३.७ वञ्जरिउ कथित । १४.७ तिहुयणजणारि त्रिषु जाति-जरा- मृत्यु- म....जनस्य तस्यारयः । 'तिहुयणजणेरि' च पाठः । खंतिपधरियउ क्षमाधारकः । ३. v. 1. परिच्छिया । 2.५ पर प्रभाते । इति पाठे विश्रब्ध. इत्यर्थः । ४.५ ईहा (1) अभिलाषुकः । आगच्छन्त्या । अन्यथा । राज्ये । णवर साम्प्रतम् । टिप्पण ● पञ्चमो संधि २.१ वेत्तालए अस्तमनकाले मुहूर्त्तद्वयेन ... ९.५ मागहभासए मागधीभाषया । ११.२ v. 1 परियत्तिय । १२.३ [ णिडयगाय ] भ्रमररहितानि । छट्टो संधि ५.७ [ करंचि ] यई पुष्पितानि । ६. २ कुहिणिउ मार्गाः । पूत्कारः । ७.५ दिय ब्राह्मणाः । ७.९ पई हो प्रदीपस्य । फुसिता अतिक्रमिताश्च ९.९ मरिसाविय क्षमां कारिताः । उदधिवः । १०.७ v. 1. तक्कडेण चपलसमर्थेन । १०.८ तर जर तत्र यत्र । जइ यतिः । ११.१ विहाइयउ रुष्टः । ११.३ खुद्दु उपद्रवकारी लघुर्वा । मायापमय मायाप्रपञ्च (?)। १२.९ सेरउ स्थिर आलस्य (?) वा । १३.९ संतिहरु कल्याणगृह । १५.४ इसीसि स्तोकस्तोकम् । ९६.४ v . णामालउ नाम्ना पुरुषाभिधानामालयः स्थानम् । मकारस्य वकारः प्राकृते कचिदन्यत्र नावा काष्ठतरंडकानाम् । १६.५ v 1. गिरयदलु धूलीरहितपुट: । 'णिरयउल्लु' पाठान्तरे चौरकुलमित्यर्थः । Jain Education International ६.९ वुक्कारु ९.५ अइकमिउ १०.४ उवहिरउ सत्तमो संधि २.८ v. ]. पुणो ण सत्थ पुनः न स्वस्थः । ' विसत्थ ' २. ९ सपसाहण सुप्रसाधन । ३.४ उरुवु समूहम् । ४.७ वंसयरु वंशतरुः । ९.२ v. 1 एंतिउ १०. ५. 1. महुह, मधुप्रभापर्वतः । ११.८ सीसे For Private & Personal Use Only www.jainelibrary.org
SR No.002525
Book TitlePaumchariu Part 3
Original Sutra AuthorSwayambhudev
AuthorH C Bhayani
PublisherZZZ Unknown
Publication Year1960
Total Pages388
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy