SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २९७ टिप्पण बारहमो संधि ६.१ अण्णमणु विषाणचित्तः। ६.४ सयणकिय खजनक्रिया । ७.९ v. 1. समरंउ ( for म मरउ )-पृथ्वी रजः समं जातम् (?) । ८.८ v. 1. सुवचि ( of. A.'s reading ) शोभनगिरा। ९.१० पुण्णालि पुंश्चली। १०.१ गरुडपरायणिय गरुडतर्जनी । तेरहमो संधि १.४ V. 1. पुत्तु ( for वत्तु in महायवत्तु )-यानपात्रम् । ३.२ किलित्त आर्दीभूतः। ३.४ "तम्वु आरक्तः । ३.५ पङ्गुत्त झंपितः । ३.६ v. 1. अहिगिलियगइंदपसूयसासु सर्ये प्रस्ता गजेन्द्रास्तेभ्यः प्रसूत उत्पन्नः श्वासो यस्मिन् पर्वते । ४.३ सिद्धउ श्रीध्वजः । ४.१० सायर समुद्र । लक्ष्म्याकरश्च । ५.८ वलाय बकानि । ५.१० v. 1. मेल्लावियई मोचापितः । ६.३ गिरीत्यादि गिरिडिम्भस्य कटिसरं त्रुटितम्। ६.७ कुंचिय संपुटित । ७.४ रंखोलिरेण भासुरेण विलसता वा । ७.८ परित्त रक्षाम् । ७.१० v. 1. पञ्चुद्धरिउ प्रत्युद्धरितम् । ८.४ झड झम्पा लुश्चनं वा। ९.१० V. 1. पलोट्टिएण प्रवृत्तेन । १०.५ v. 1. तं साहु णवेप्पिणु तं वालिमुनि नत्वा । 'तीसाह' इति पाठे त्रिंशदिनानीत्यर्थः। ११.७ खल खुद्द पिसुण ( v. 1.) परचिट्ठ दुर्जनाः, निकृष्टा नीचा वा, दोषभाषकाः, अतीवधृष्टाः । १२.१ v. 1. समग्गु समस्तः । १२.२ साहिय साधिकः । १२.६ वरिसग्गवत्थ उपरिवर्गवस्त्राः । चउद्दहमो संधि १.३ v. 1. भोइ ( for दूउ; of. A.'s reading होइ ) भोक्ता. As folio No. 7 is missing we have a gap in the Gloss extending from here up to Sandhi 16, Kadavaka 1, line 7. सोलहमो संधि From the Sanskrit passage given in the footnote on p. 128 of Part One, the explanation of terms अरिषड्वर्ग and अष्टादश तीर्थ is found in the gloss. The portion preceding it is lost with the missing folio. १.९ v. 1. पसाहणि ( for ए साहणे; the same is noted at the énd of the passage on p. 128 ) शृङ्गारिते । ( [अष्टाङ्गानि ते in the above-men. tioned passage is thus corrupt ). ५.७ मन्त्रमध्ये किं मन्नं विशिष्टं सारं मन्त्रं बलदं तम् । ७.८ v. 1. अवमाणमि अवमानयामि । ९.९ कपिणु कल्पित्वा । १५.७ v. 1. आरणिहिं तिहिं आ समन्ततो हातैस्त्रिभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002525
Book TitlePaumchariu Part 3
Original Sutra AuthorSwayambhudev
AuthorH C Bhayani
PublisherZZZ Unknown
Publication Year1960
Total Pages388
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy