Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 354
________________ २९४ सयम्भुकिउ पउमचरिउ जलमन्यत्र क्षारमनिष्ठं नीरयति ददातीति । ६.७ सक्कु सक्यत इति । तरुस्तारक-रावणादिभिरभिभवनीयो, राजा पुनर्न केनापि अभिभूयते । ७.२ चउकल्लाण गर्भावतरणजन्माभिषेकनिष्क्रमणज्ञानोत्पत्तयः । ७.९ सम्भरहि आराधय( 2 a )सि । ९.३ अट्टविह परमगुणरिद्धि अष्ट महाप्रातिहार्याणि । तद्यथा-छत्रत्रयं त्रिदशदुन्दुभिपुष्पवृष्टिभाषाप्रभावलयविष्टरचामरं च । अशोकवृक्षश्चेति । ९६ परंपर आराध्यानामप्याराध्यः। १०.६ उव्वहंति उच्चावयन्ति । झल्लरिमज्झाणुमाणु टिविलामध्यसदृशः । ११.६ छव्धिह कुलपव्वय समीपपर्वताः । हिमवान् महाहिमवान् । निषधनीलरुक्मिशिखरिनामपर्वताः। ११.७ कणय-सेलु मेरोः । ११.७ सहसिक-मूलु तया भूम्या द्व(?)तते शैलः । कोऽर्थः । सहस्रमेकं भूमौ निमग्नः । १२.१ सुइवन्तो अवधि-ज्ञानयुक्तः। १३.३ मरुएवि मरुदेवी । १३.३ महिसी प्रधान-राज्ञी १३.८ कन्दोट्ट नीलोत्पल । १५.२ पईहरच्छि दीर्घचक्षुः ॥ विईओ संधि - १. पुण्णपवित्तु पूर्वजन्मोपार्जित-तीर्थंकर-नाम-पुण्येन पवित्रोऽथवा पूर्ण सर्वपुरुषार्थ-परिपूर्णम् । सहसा उत्पत्त्यनंतरम् । १.४ अहिट्ठिय सर्वकालं द्रव्यरूपेण ये स्थिताः सिंहाकारास्तेभ्यः । २.५ परियंचिय प्रदक्षिणीकृताः। २.७ उवसोवणि उत्कृष्ट-निद्रा । ३.१ अंकि उच्छोली। ३.२ तं प्रसिद्धम् । ३.३ सणवाहिं नवति-योजन-सहितैः ।। ३.८ सुरवरसारउ इंद्राराधनीयः । ६.२ वजसह वज्रसूचिका । ६.८ तरणि आदित्यः। ७.३ पंगुत्तइ प्रकर्षेण गुप्तानि । ७.३ दावइ ( ढोरइ) पशवः । ७.८ रिसहु वृषभः । कोऽर्थः । वृषभो धर्मस्तेन भाति शोभते । ८.२ भुक्खावारें बुभुक्षामरणेन । बुभुक्षासमयेन वा । ८.४ खाणें तांबूलादिके। ९.३ सवसत्तहियत्तणु सर्वजीवहितत्वम् । १०.२ धिद्धिगत्थु धिक् २ निंद्यमस्तु । निंदाभर्सनयोधिक् । ११.४ नमह नमःशब्दमुच्चारयता । अथवा अत्रार्थशब्दो (?) भरतराज्यदानानंतरे । १२.१ अविउलु अव्याकुलचित्तो निराश्रयो वा। १३.२ कवडकूड मायाबहुत्वमथवा 'कवडं' माया । 'कूडं' असत्यम् । १३.४ ण तो सिग्द्य (सद्यः?) अथवा शीघ्रम् । १७.३ जलवास पुष्पांजलिः। १७.९ चाहिउ ( for वन्दिउ ? ) दृष्टः ॥ तईओ संधि - - १. गयसंतो गतश्रमोऽथवा गतं ज्ञाने खांतं मनो यस्य स गतखतः। १.४ कुडंगेहिं केदारैः । १.६ खजूरि पिंडखजूरी । १.९ मालूर कपित्थ । १.९ सिरि (-in सिरिसामली to be divided as सिरि-सामली ) बिल्व । १.११ भूय ( for भुव ) विभीतकः । १.१२ अवरहि मि जाईहि अपर-पुष्प-जाति । १.१३ मोरउ पिच्छछत्रम् । ३.११ परसमाणु सिद्धस्वरूपः । ५.२ (१) तरच्छ ताक्षः । ५.४ सारंग चा तकः । ५.४ पवंग मर्कटः। ५.५ गयगंडा गजाकार-गंडः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388