Book Title: Paumchariu Part 3
Author(s): Swayambhudev, H C Bhayani
Publisher: ZZZ Unknown
View full book text
________________
APPENDIX IV · Noteworthyglosses etc. from the anonymous
__Paumacariyu-Tippana
• (for Pc. Sandhi 1 to 67.5.) [For the description of the Tippana Ms. see under the section Miscellanea' in the Introduction. I and II here mean the respective PC. Parts published earlier. P., S., A. stand for the three PC. Mss.]
ॐ नमः सर्वज्ञाय ॥ खयम्भुवं महावीरं प्रणिपत्य जगद्गुरुम् । रामायणस्य वक्ष्यामि टिप्पणं मति-शक्तितः॥
-
पढमो संधि
१ गुरु परमेट्टि वृषभनाथ । अथवा गुरवश्च ते पञ्चपरमेष्ठिनश्च तेऽर्हत्सिद्धाचार्योपाध्यायसाधवस्तत्र । तिहुयण-लग्गण-खम्भ इति पाठः । पुणु पुनः, संस्कृतप्राकृत-व्याकरण-छन्दो-द्विसन्धान-भारत-सूत्रकानन्तरम् । आरिसु चिरन्तन-महामुनि-प्रणीतरामायण-शास्त्रम्। पर-गुरु-परमेट्ठि नत्वेति पूर्व-नमस्कारादुपरि चतुर्विंशति-परम-जिनान्नमस्कृत्य । २.८ अराएं अरातीन् (तिना ? ). २.११ छिब्बिर ( A.'s reading ) छिव्विरा । २.११ पविरल सान्तरम् । २.१२ णिम्मलु परदारादि-दोष-रहितमपशब्दादि-दोषव्यक्तं च । २.१० पुण्णं धर्मार्थ-काम-मोक्ष-परिपूर्णम् । ३.३ पञ्चाहार अपश्लेषिकः । वैषयिकः । अभिव्यापकः । अपचारिक । सामीप्यक। ३.४ सत्त विहत्तियाउ कर्तरि कारकेति प्रथमा । कर्मणि द्वितीया । करणे तृतीया । सम्प्रदाने चतुर्थी । अपादाने पञ्चमी । सम्बन्धे षष्ठी। अधिकरणे सप्तमी । ३.४ छव्विह समास कर्मधारय । द्विगु ।' तत्पुरुष । बहुव्रीहि । द्वन्दु । अव्ययीभाव । ३.५ छकारय कर्ता । कर्मु । करणु । सम्प्रदान । अपादान अधिकरणु । इति कारक ६। ३.५ दस ल( 1 b यार संज्ञा । परिभाषा । विधि । नियम । प्रतिषेध । अधिकार । अतिदेसु । अनुवाद । विकल्प । निफरत । लता सूत्रेति । ३.५ वीसोवसग्ग प्र-पराप-समन्वव-निर्दुरभि-व्यधि-सूदतिनिप्रति-पर्यपयः । उप आदिति विंशतिरेष सखे उपसर्गगणः कथितः कविना ॥ व्याख्या- परा अप सम् अन् (i. e. अनु) अव निर् दुर् अभि वि अधि अएि(?)सु उत् अति नि] प्रति परि उप [आ] २०। ३.६ बलावल धाउ णिवायगणु 'बलावल' वृत्ति, 'धाउ'-भुवादि । अदादि । दिवादि । खादि । चुरादि । रुधादि । तनादि । क्रियादि । एवं धातु । [ 'णिवाय-गणु' ] निपात-गण । ३.७ सव्वु सर्वम् । ३.८ पिंगल-पत्थार पिङ्गल-च्छन्दः-प्रस्तारः । ३.९ रयडा राडा। ३.१० छुडु उवरि । ५.८ पुरवइ व श्रेष्ठिभिः । ६.२ तिणयणु ईश्वरः । ६.५ खारणीरु क्षारं
पउँ० च० ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388