________________
APPENDIX IV · Noteworthyglosses etc. from the anonymous
__Paumacariyu-Tippana
• (for Pc. Sandhi 1 to 67.5.) [For the description of the Tippana Ms. see under the section Miscellanea' in the Introduction. I and II here mean the respective PC. Parts published earlier. P., S., A. stand for the three PC. Mss.]
ॐ नमः सर्वज्ञाय ॥ खयम्भुवं महावीरं प्रणिपत्य जगद्गुरुम् । रामायणस्य वक्ष्यामि टिप्पणं मति-शक्तितः॥
-
पढमो संधि
१ गुरु परमेट्टि वृषभनाथ । अथवा गुरवश्च ते पञ्चपरमेष्ठिनश्च तेऽर्हत्सिद्धाचार्योपाध्यायसाधवस्तत्र । तिहुयण-लग्गण-खम्भ इति पाठः । पुणु पुनः, संस्कृतप्राकृत-व्याकरण-छन्दो-द्विसन्धान-भारत-सूत्रकानन्तरम् । आरिसु चिरन्तन-महामुनि-प्रणीतरामायण-शास्त्रम्। पर-गुरु-परमेट्ठि नत्वेति पूर्व-नमस्कारादुपरि चतुर्विंशति-परम-जिनान्नमस्कृत्य । २.८ अराएं अरातीन् (तिना ? ). २.११ छिब्बिर ( A.'s reading ) छिव्विरा । २.११ पविरल सान्तरम् । २.१२ णिम्मलु परदारादि-दोष-रहितमपशब्दादि-दोषव्यक्तं च । २.१० पुण्णं धर्मार्थ-काम-मोक्ष-परिपूर्णम् । ३.३ पञ्चाहार अपश्लेषिकः । वैषयिकः । अभिव्यापकः । अपचारिक । सामीप्यक। ३.४ सत्त विहत्तियाउ कर्तरि कारकेति प्रथमा । कर्मणि द्वितीया । करणे तृतीया । सम्प्रदाने चतुर्थी । अपादाने पञ्चमी । सम्बन्धे षष्ठी। अधिकरणे सप्तमी । ३.४ छव्विह समास कर्मधारय । द्विगु ।' तत्पुरुष । बहुव्रीहि । द्वन्दु । अव्ययीभाव । ३.५ छकारय कर्ता । कर्मु । करणु । सम्प्रदान । अपादान अधिकरणु । इति कारक ६। ३.५ दस ल( 1 b यार संज्ञा । परिभाषा । विधि । नियम । प्रतिषेध । अधिकार । अतिदेसु । अनुवाद । विकल्प । निफरत । लता सूत्रेति । ३.५ वीसोवसग्ग प्र-पराप-समन्वव-निर्दुरभि-व्यधि-सूदतिनिप्रति-पर्यपयः । उप आदिति विंशतिरेष सखे उपसर्गगणः कथितः कविना ॥ व्याख्या- परा अप सम् अन् (i. e. अनु) अव निर् दुर् अभि वि अधि अएि(?)सु उत् अति नि] प्रति परि उप [आ] २०। ३.६ बलावल धाउ णिवायगणु 'बलावल' वृत्ति, 'धाउ'-भुवादि । अदादि । दिवादि । खादि । चुरादि । रुधादि । तनादि । क्रियादि । एवं धातु । [ 'णिवाय-गणु' ] निपात-गण । ३.७ सव्वु सर्वम् । ३.८ पिंगल-पत्थार पिङ्गल-च्छन्दः-प्रस्तारः । ३.९ रयडा राडा। ३.१० छुडु उवरि । ५.८ पुरवइ व श्रेष्ठिभिः । ६.२ तिणयणु ईश्वरः । ६.५ खारणीरु क्षारं
पउँ० च० ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org