Book Title: Parmeshthi Namaskar
Author(s): Bhadrankarvijay
Publisher: Zaveri Navinchandra Chimanlal
View full book text
________________
પરિશિષ્ટ નં-૨ 'श्रीआत्मरक्षाकरं वज्रपञ्जराख्यं महास्तोत्रम्'
[ શ્રી નમસ્કાર મહામંત્રને વિધિપૂર્વક જાપ કરનાર મહાનુભાવ પુણ્યાત્માએ જાપના પ્રારંભમાં આ સ્તોત્ર વડે મુદ્રાઓ સહિત સ્વશરીરની રક્ષા કરવી, મુદ્રાઓ ગુરૂગમથી શીખી લેવી, આત્મરક્ષા પૂર્વક જાપ કરવાથી અનેક ફાયहास थाय छ.] ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी। ॐ नमो उवज्झायाणं, आयुधं हस्तयोदृढम् ॥३॥ ॐ नमो लोए सव्वसाहूणं, माचके पादयोः शुभे। एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरागारखातिका ॥२॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । वोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः॥७॥

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194