SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ નં-૨ 'श्रीआत्मरक्षाकरं वज्रपञ्जराख्यं महास्तोत्रम्' [ શ્રી નમસ્કાર મહામંત્રને વિધિપૂર્વક જાપ કરનાર મહાનુભાવ પુણ્યાત્માએ જાપના પ્રારંભમાં આ સ્તોત્ર વડે મુદ્રાઓ સહિત સ્વશરીરની રક્ષા કરવી, મુદ્રાઓ ગુરૂગમથી શીખી લેવી, આત્મરક્ષા પૂર્વક જાપ કરવાથી અનેક ફાયहास थाय छ.] ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी। ॐ नमो उवज्झायाणं, आयुधं हस्तयोदृढम् ॥३॥ ॐ नमो लोए सव्वसाहूणं, माचके पादयोः शुभे। एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरागारखातिका ॥२॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । वोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः॥७॥
SR No.022962
Book TitleParmeshthi Namaskar
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherZaveri Navinchandra Chimanlal
Publication Year1958
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy