Book Title: Parmeshthi Namaskar
Author(s): Bhadrankarvijay
Publisher: Zaveri Navinchandra Chimanlal
View full book text
________________
૧૩૬
મહામંત્રના જપને વિધિ]
[3] “आदिकर्मकमाश्रित्य, जपो ह्यध्यात्ममुच्यते । देवतानुग्रहाङ्गत्वादतोऽयमभिधीयते ॥३८०॥ जपः सन्मन्त्रविषयः, स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्विषापहरणं यथा ॥३८१॥ देवतापुरतो वाऽपि, जले वाऽकलुषात्मनि । विशिष्टद्रुमकुजे वा, कर्तव्योऽयं सतां मतः ॥३८२॥ पर्वोपलक्षितो यद्वा, पुत्रंजीवकमालया। नासाग्रस्थितया दृष्ट्या, प्रशान्तेनान्तरात्मना ॥३८३॥ विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चाऽऽलम्बने चैव, त्यागचोपप्लवे सति ॥३८४॥ मिथ्याचारपरित्याग, आश्वासात्तत्रवर्तनम् । तच्छुद्धिकामता चेति, त्यागोऽत्यागोऽयमीदृशः ॥३८५॥ यथाप्रतिज्ञमस्येह, कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र, भाववृत्तिं विदुर्बुधाः ॥३८६।। मुनीन्द्रः शस्यते तेन, यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रिया काले क्रियोद्भवः॥३८७॥"
(योगबिन्दौ) અથ–ધાર્મિક પુરૂષનું પ્રધાન લક્ષણ (કર જપાદિ રૂ૫) જપ છે, એ પણ અધ્યાત્મ કહેવાય છે. જે દેવતાને જપ કરવામાં આવે તે દેવતાના અનુગ્રહનું તે અંગ છે. એ કારણે હવે જપને કહીએ છીએ. (૩૮૦). જપને વિષય વિશિષ્ટ મંત્ર છે, તે મંત્ર દેવતાની સ્તુતિરૂપ હોય છે,

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194