________________
૧૩૬
મહામંત્રના જપને વિધિ]
[3] “आदिकर्मकमाश्रित्य, जपो ह्यध्यात्ममुच्यते । देवतानुग्रहाङ्गत्वादतोऽयमभिधीयते ॥३८०॥ जपः सन्मन्त्रविषयः, स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्विषापहरणं यथा ॥३८१॥ देवतापुरतो वाऽपि, जले वाऽकलुषात्मनि । विशिष्टद्रुमकुजे वा, कर्तव्योऽयं सतां मतः ॥३८२॥ पर्वोपलक्षितो यद्वा, पुत्रंजीवकमालया। नासाग्रस्थितया दृष्ट्या, प्रशान्तेनान्तरात्मना ॥३८३॥ विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चाऽऽलम्बने चैव, त्यागचोपप्लवे सति ॥३८४॥ मिथ्याचारपरित्याग, आश्वासात्तत्रवर्तनम् । तच्छुद्धिकामता चेति, त्यागोऽत्यागोऽयमीदृशः ॥३८५॥ यथाप्रतिज्ञमस्येह, कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र, भाववृत्तिं विदुर्बुधाः ॥३८६।। मुनीन्द्रः शस्यते तेन, यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रिया काले क्रियोद्भवः॥३८७॥"
(योगबिन्दौ) અથ–ધાર્મિક પુરૂષનું પ્રધાન લક્ષણ (કર જપાદિ રૂ૫) જપ છે, એ પણ અધ્યાત્મ કહેવાય છે. જે દેવતાને જપ કરવામાં આવે તે દેવતાના અનુગ્રહનું તે અંગ છે. એ કારણે હવે જપને કહીએ છીએ. (૩૮૦). જપને વિષય વિશિષ્ટ મંત્ર છે, તે મંત્ર દેવતાની સ્તુતિરૂપ હોય છે,