Book Title: Padarth Prakash 19 Sanskrit Niyamavali
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 236 કેટલાક ઉપયોગી પ્રાદિ તપુરુષ સમાસો (4) पूर्व५६मां वि, निस्, निर्, उत्, अप वगेरे ७५सो डोय तो उत्त२५४ने વિગ્રહવાક્યમાં પ્રાયઃ પાંચમી વિભક્તિ લાગે. El.d. निर्मर्यादः = निष्क्रान्तः मर्यादायाः / माह विनानो. उन्मार्गः = उद्गतः मार्गात् / उन्माण. विलक्षणः = विगतः लक्षणात् / सक्ष विनानो. निर्लङ्कः = निर्गतः लङ्कायाः / सं.माथी नाणी गयेल. अपार्थः = अपगतः अर्थात् / अर्थ २डित. (5) पूर्वपमा अधस्, यथा बोरे डोय तो उत्त२५४ने विAsusuvi प्राय: છઠ્ઠી વિભક્તિ લાગે. 68.d. अधोजानुः = अध: जानुनः / ढीयानी नाये. यथार्थः = योग्यः अर्थस्य / अर्थने योग्य. (मर्थ प्रमा). કેટલાક ઉપયોગી પ્રાદિ તપુરુષ સમાસો (1) प्रारम्भः अह्नः, प्रारब्धं अहः = प्राणः / हिसनी ॥३ात, 13 थये દિવસ. (2) रथेन विरहितः = विरथः / 25 विनानो. (3) कूलं अनुगतः = अनुकूलः / अनुग. (4) रूपं अनुगतः = अनुरूप: / योय. (5) अर्थं अनुगतः = अन्वर्थः / अर्थने अनुसार. (6) पक्षात् विभिन्नः = विपक्षः / विपक्ष. (7) निर्गतः वनात् = निर्वनः / वनमाथी नीजी येत. (8) ईषद् रक्तः = आरक्तः / 55 स (8) ईषत् पाण्डुः = आपाण्डुः / 774 स३६. (10) अत्यन्तं तेजस्वी = अतितेजस्वी / पूष ते४ाणो.
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294