________________ 236 કેટલાક ઉપયોગી પ્રાદિ તપુરુષ સમાસો (4) पूर्व५६मां वि, निस्, निर्, उत्, अप वगेरे ७५सो डोय तो उत्त२५४ने વિગ્રહવાક્યમાં પ્રાયઃ પાંચમી વિભક્તિ લાગે. El.d. निर्मर्यादः = निष्क्रान्तः मर्यादायाः / माह विनानो. उन्मार्गः = उद्गतः मार्गात् / उन्माण. विलक्षणः = विगतः लक्षणात् / सक्ष विनानो. निर्लङ्कः = निर्गतः लङ्कायाः / सं.माथी नाणी गयेल. अपार्थः = अपगतः अर्थात् / अर्थ २डित. (5) पूर्वपमा अधस्, यथा बोरे डोय तो उत्त२५४ने विAsusuvi प्राय: છઠ્ઠી વિભક્તિ લાગે. 68.d. अधोजानुः = अध: जानुनः / ढीयानी नाये. यथार्थः = योग्यः अर्थस्य / अर्थने योग्य. (मर्थ प्रमा). કેટલાક ઉપયોગી પ્રાદિ તપુરુષ સમાસો (1) प्रारम्भः अह्नः, प्रारब्धं अहः = प्राणः / हिसनी ॥३ात, 13 थये દિવસ. (2) रथेन विरहितः = विरथः / 25 विनानो. (3) कूलं अनुगतः = अनुकूलः / अनुग. (4) रूपं अनुगतः = अनुरूप: / योय. (5) अर्थं अनुगतः = अन्वर्थः / अर्थने अनुसार. (6) पक्षात् विभिन्नः = विपक्षः / विपक्ष. (7) निर्गतः वनात् = निर्वनः / वनमाथी नीजी येत. (8) ईषद् रक्तः = आरक्तः / 55 स (8) ईषत् पाण्डुः = आपाण्डुः / 774 स३६. (10) अत्यन्तं तेजस्वी = अतितेजस्वी / पूष ते४ाणो.