________________ 239 ગતિ તપુરુષ સમાસ (11) अत्यन्तं मानी = अतिमानी / म भानवाणो. (12) अतीव निपुणम् = सुनिपुणम् / 50 4 ओशिया२. (13) निश्चितं श्रेयः = निःश्रेयसम् / निश्यित इत्या. () गति तत्पुरुष समास પૂર્વપદ ઉપસર્ગ કે અવ્યય કે વ્રિ પ્રત્યયાન્ત અવ્યય હોય અને ઉત્તરપદ અવ્યયી ભૂતકૃદન્ત હોય કે ધાતુસાધિત શબ્દ હોય તો ગતિ તપુરુષ सभास. थाय छे. ..त. उरी कृत्वा = उरीकृत्य / स्वारीने. उररी कृत्वा = उररीकृत्य / स्वारीने. प्र + दत्त्वा = प्रदाय / सापाने. अलम् कृत्वा = अलङ्कृत्य / शरीने. तिरो भूत्वा = तिरोभूय / अदृश्य थईने. सत् कृत्वा = सत्कृत्य / सा२ रीने. अस्तम् गत्वा = अस्तङ्गत्य / अस्त थईने. सत् कारः = सत्कारः / सत्२. पुरः कारः = पुरस्कारः / मागण 2j. अस्तम् अयः = अस्तमयः / अस्त थj. अलम् कृतिः = अलङ्कृतिः / श९॥२. अशुचि शुचि कृतम् = शुचीकृतम् / पवित्र थु. अपवित्रं पवित्रं भूतम् = पवित्रीभूतम् / पवित्र थयुं. अपवित्रं पवित्रं करोति = पवित्रीकरोति / पवित्र 3 छ.