Book Title: Niyamsara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust
View full book text
________________
કહાનજૈનશાસ્ત્રમાળા ] શુદ્ધોપયોગ અધિકાર
[ ३४१ (मंदाक्रांता) जानन् सर्वं भुवनभवनाभ्यन्तरस्थं पदार्थ पश्यन् तद्वत् सहजमहिमा देवदेवो जिनेशः। मोहाभावादपरमखिलं नैव गृह्णाति नित्यं
ज्ञानज्योतिर्हतमलकलिः सर्वलोकैकसाक्षी॥२८८॥ परिणामपव्ववयणं जीवस्स य बंधकारणं होइ। परिणामरहियवयणं तम्हा णाणिस्स ण हि बंधो॥१७३॥ ईहापुव्वं वयणं जीवस्स य बंधकारणं होइ। ईहारहियं वयणं तम्हा णाणिस्स ण हि बंधो॥१७४॥
परिणामपूर्ववचनं जीवस्य च बंधकारणं भवति। परिणामरहितवचनं तस्माज्ज्ञानिनो न हि बंधः॥१७३॥ ईहापूर्वं वचनं जीवस्य च बंधकारणं भवति। ईहारहितं वचनं तस्माज्ज्ञानिनो न हि बंधः॥१७४॥
___ [दार्थ :-] समलिमा वाघिव ने सो३पी भवनानी ६६२ २डेवा સર્વ પદાર્થોને જાણતા હોવા છતાં, તેમજદેખતા હોવા છતાં, મોહના અભાવને લીધે સમસ્ત ५२ने (-ओछ । ५२ ५६र्थन) नित्य (- पि) अडता नथी. ४; (५२) ४भए। જ્ઞાન જ્યોતિ વડે મળરૂપ ક્લેશનો નાશ કર્યો છે એવા તે જિનેશ સર્વ લોકના એક સાક્ષી (-34 Aduष्ट) छ. २८८. |
પરિણામપૂર્વક વચન જીવને બંધકારણ થાય છે; પરિણામ વિરહિત વચન તેથી બંધ થાય ન જ્ઞાનીને. ૧૭૩. અભિલાષપૂર્વક વચન જીવને બંધકારણ થાય છે;
અભિલાષ વિરહિત વચન તેથી બંધ થાય ન જ્ઞાનીને. ૧૭૪.
अन्वयार्थ :-[परिणामपूर्ववचनं] ५२॥मपूर्व (भानपरिमपूर्व) क्यन [जीवस्य च] नो [बंधकारणं] iu ॥२९॥ [भवति] छ; [परिणामरहितवचनं] (शानीने)

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393