Book Title: Nandisutrasya Churni Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha View full book textPage 3
________________ । श्रीमलधा यतिदिष्टा वाणारसीमुद्रिते विशेषावश्यके अमृद्रिता वृत्तिकृदतिदिष्टाः विशेषावश्यकगाथाः विशेषावश्यक गाथाः RECORRECRece SCIENCE554 (मुद्रित४७०तः) भायअहिअस्सतरा गविआ दट्टण भायबिति नकुला । मायपिऊणं सरणं गवयस्स य सुत्ततो सग्गो ॥४६९।। (को. (४७१) जइ ते अनिययमाणं अणुमाणं तिविहमणुवलद्धीए । अच्चंत १ सरिसर विच्चुय३ खपुष्फ१ कणमास२ पम्हुढे ३ ॥४७१॥ है।(४७२ ) जेणतिरसीवाणुवलद्धी लक्खणस्स हीणता । सुहुमभिभवववहाणासमाणहारादणुवलद्धी ॥ ४७४ ॥ | ( १००० ) निद्दोस सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोपचारं च, मियं महुरमेव य ॥१००१॥ अप्पक्खरमसंदिद्धं, सारवं विस्सतोमुहं । अत्योभमणवज्जं च, सुत्तं सवण्णुभासियं ॥ १००२ ॥ (१३००) दंसणतिगे पसंते करणतिगं कुणइ मोहसमणत्थं । आदिदुगंमि विसोही केवलमणियट्टिकरणस्स ॥ १३०४॥ संखेज्जइमे (चरित्तो सेसे लोभोवसमओ कमा कम्मे । जाव उ सेसो संजलणलामसंखेज्जमागोत्ति ॥ १३०५ ॥ (१४०० ) खेत्तेहिं बहुदीवे पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥ १४०६॥ १९५२Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 238