Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
प्रवमः सर्गः।
निराकृतेति । निराकृतांतस्तमसः तिराकृत तिरस्कृतमतस्तमोऽज्ञानं गुष्ठाभ्यंतरतिमिर पा यैस्ते तथोक्ताः। दिगम्बरैः "अंबरं व्योनि वाससि इत्यमरः । तैः। निषेच्या: नितरां सेवितु योग्याः । संततवृत्तदेहाः संततमनवरतं वृत्तं पारित्रं पक्षे घर्तुलं तदेव घेहः स्वरूपमषपचो था येषां ते तथोक्ताः । सुनिर्मला: मलान्निर्गता: निर्मलाः सुष्ठु निमलाः सुनिर्मला: "मह पुरी पिच पापे व कृपणे मलः" इति विश्वः । भट्टष्टपूर्वाः पूर्वमष्टा दृष्टपूर्णः परिष्टसुधांशावद्गष्टार्थद्योतनादद्दष्टपूर्घत्वं । साधुसुधांशयः साधयोऽत्रसूर्युपाध्यायमुनयज्यस्त एव सुधांशयश्चंद्राः। रूपकालंकारः। मे मम | संतापं संसारतापं तपनतापश्च। परंतु अपहरन्तु इहरणे लोटि। संकरालंकारः ॥ ७॥
भा० अ-भीतरी अ६/को हटानेवाले, मुनियों को न्य जानकारिमाक देहवाले अत्यन्त निर्मल तथा अलौकिक जो सूरि,उपाध्याय और साधु रूप चन्द्रमा है ये मेरे सन्ताप को दूर करें ॥७॥
रत्नत्रयात्मा सुचिराय धर्मः सार्थेन नाम्ना महितः स जीयात् । यो धारयत्यच्युतधाम्नि मग्नानुद्धृत्य सत्वान् भववारिराशेः ॥८॥
खप्रयेति । यः धर्मः । मन्नान् मजतिस्म मग्नास्तान । सत्वान् जीयान् । भववारिराशे; वारीराशिः धारिराशिः मघम्संसारः स एव वारिराशिस्तथोक्तस्तस्मात रूपकासंकारः। उतत्य अपनीय। अच्युतधानि न फयुवत इत्यच्युतं नित्यं तच तत् धाम स्थान स तस्मिन् मोक्षपद इत्यर्थः "गृहदेहस्विट्प्रभावा धामानि" इत्यमरः । धारयति स्थापयति धृ धारणे णितालट् । सः रक्षात्रयाटमा रक्षामीत्र समीहितफलत्वात् रक्षानां प्रय तथोक्तं तदेव आत्मा स्वरूपं यस्य स तथोक्तः । अयमपि भएकः। सान अर्थेन सह वर्तत इति सार्थः तेन। नाम्ना अभिधानेन । महितः दीर्घकालं महातेस्म महितः । धर्मः। मुखिराय "चिराय चिररात्राय विरस्याघधिरार्थकाः" इभिधानाठ्ययं । जीयात् सर्कस्कर्षेण पर्सताम् "सर्वोत्कर्षे स्थकर्मा स्याद्विजये तु सकर्मकः" इति वचनात् । जि अभिमये लिख ८॥
मा० १०-गिरे हुये जीवों का संसार समुद्र से उद्धार कर मोक्ष में प्रवृत्त करानेवाले रतत्रयात्मक धर्म अपने सार्थक नाम से पूजित होता हुआ चिरफाल तक जपशील होवे ॥
वीरादिव क्षीरनिधेः प्रवृत्ता सुधैव वाणी सुधिया कलश्या । विधृत्य नीता विबुधाधिपैर्मे निषेविता नित्यसुखाय भूयात् ॥९॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 231