SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रवमः सर्गः। निराकृतेति । निराकृतांतस्तमसः तिराकृत तिरस्कृतमतस्तमोऽज्ञानं गुष्ठाभ्यंतरतिमिर पा यैस्ते तथोक्ताः। दिगम्बरैः "अंबरं व्योनि वाससि इत्यमरः । तैः। निषेच्या: नितरां सेवितु योग्याः । संततवृत्तदेहाः संततमनवरतं वृत्तं पारित्रं पक्षे घर्तुलं तदेव घेहः स्वरूपमषपचो था येषां ते तथोक्ताः । सुनिर्मला: मलान्निर्गता: निर्मलाः सुष्ठु निमलाः सुनिर्मला: "मह पुरी पिच पापे व कृपणे मलः" इति विश्वः । भट्टष्टपूर्वाः पूर्वमष्टा दृष्टपूर्णः परिष्टसुधांशावद्गष्टार्थद्योतनादद्दष्टपूर्घत्वं । साधुसुधांशयः साधयोऽत्रसूर्युपाध्यायमुनयज्यस्त एव सुधांशयश्चंद्राः। रूपकालंकारः। मे मम | संतापं संसारतापं तपनतापश्च। परंतु अपहरन्तु इहरणे लोटि। संकरालंकारः ॥ ७॥ भा० अ-भीतरी अ६/को हटानेवाले, मुनियों को न्य जानकारिमाक देहवाले अत्यन्त निर्मल तथा अलौकिक जो सूरि,उपाध्याय और साधु रूप चन्द्रमा है ये मेरे सन्ताप को दूर करें ॥७॥ रत्नत्रयात्मा सुचिराय धर्मः सार्थेन नाम्ना महितः स जीयात् । यो धारयत्यच्युतधाम्नि मग्नानुद्धृत्य सत्वान् भववारिराशेः ॥८॥ खप्रयेति । यः धर्मः । मन्नान् मजतिस्म मग्नास्तान । सत्वान् जीयान् । भववारिराशे; वारीराशिः धारिराशिः मघम्संसारः स एव वारिराशिस्तथोक्तस्तस्मात रूपकासंकारः। उतत्य अपनीय। अच्युतधानि न फयुवत इत्यच्युतं नित्यं तच तत् धाम स्थान स तस्मिन् मोक्षपद इत्यर्थः "गृहदेहस्विट्प्रभावा धामानि" इत्यमरः । धारयति स्थापयति धृ धारणे णितालट् । सः रक्षात्रयाटमा रक्षामीत्र समीहितफलत्वात् रक्षानां प्रय तथोक्तं तदेव आत्मा स्वरूपं यस्य स तथोक्तः । अयमपि भएकः। सान अर्थेन सह वर्तत इति सार्थः तेन। नाम्ना अभिधानेन । महितः दीर्घकालं महातेस्म महितः । धर्मः। मुखिराय "चिराय चिररात्राय विरस्याघधिरार्थकाः" इभिधानाठ्ययं । जीयात् सर्कस्कर्षेण पर्सताम् "सर्वोत्कर्षे स्थकर्मा स्याद्विजये तु सकर्मकः" इति वचनात् । जि अभिमये लिख ८॥ मा० १०-गिरे हुये जीवों का संसार समुद्र से उद्धार कर मोक्ष में प्रवृत्त करानेवाले रतत्रयात्मक धर्म अपने सार्थक नाम से पूजित होता हुआ चिरफाल तक जपशील होवे ॥ वीरादिव क्षीरनिधेः प्रवृत्ता सुधैव वाणी सुधिया कलश्या । विधृत्य नीता विबुधाधिपैर्मे निषेविता नित्यसुखाय भूयात् ॥९॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy