________________
सुनिसुनतकाव्यम् । बोसदिशेस्पाधि । क्षोरनिधेरिव क्षीराणि निधीयतेऽस्मिन्निति मीरार्णा निधिरिति वा सोनिभिसम्मानिय । वीरान सामानम्याग्निः सकाशात् । प्रवृत्ता अवतीर्णा : विशुपापित विबुधानामधिपाम्तैः सुरेंद्र गणेन्द्र श्च विषुधः पंडिते देवे" दिल विश्वः । सुश्थिा शोभना धीस्सुधोस्तया सम्यग्ज्ञानेन। फलश्या अल्पः कलशः फलशी तया। पित्य विधरणं पूर्व पश्चात्किमिदिति विधस्य उभित्वा । नीता नीयतेस्म नीता प्रापिता सती। निषेविता नितरां सेविता भागधिता च । सुधेव अमृतमिध "सुधामृतस्तु. हीमूर्धालेगपाष्टिकासुच" इति विश्त्रः । धाणी सरस्वती। में मम । नित्य सुखाय अनन्तसौख्याय । भूयात् भवतु । भू सत्तायां लिट् । दुग्धाब्धौ सुधासमय इति लौकिकी कदिः। उपमालंकारः ॥il ___ भा० अ-क्षीरसमुद्ररूपो श्रीमहावीर तीर्थङ्कर से निकली हुई तथा सुयुनिकर कलश से देवेन्द्रों के से गणधर्टी के द्वारा लाकर सेवित हुई सुधाकपिणी सरस्वती मेरे अनन्त सुख की सम्पादिका होघे । 10
भट्टाकलंकाद् गुणभद्रसूरेः समन्तभद्रादपि पूज्यपादात् ।
वचोऽकलंक गुणभद्रमस्तु समन्तभद्रं मम पूज्यपादम् ॥१०॥ भहाकलंकेति । मम अर्हद्दासनाम्नः कयैः। वचः वचनं एनल्काव्यमित्याशयः । महाकलंकात् भदृश्शासावकलंकश्च भट्टाकलंकस्तस्मात् भट्टाफलंकस्वामिनः प्रसादात् । भकलंक न विद्यते कलंक श्रुनिकट्वादिरूपं कल्मषं यस्य तस्। अस्तु भवतु अस भुषि लोट् । गुणभद्रसूरे: गुणभद्रश्चासौ सृरिश्च तस्मात् गुणभद्रस्वामिनोऽपि । गुणभद्र गुणः सौकुमार्यादिभिभद्र मंगल दूद वा। अस्तु भवतु । समंतभद्रात् समंतभद्रस्खा मिनः। समतभद्र' समंतात्सर्वतः भद्र भंगलं यस्य तत् "भद्र स्यान्मंगले नि पुस्तके करणांतरे। भद्रो रुद्र वृषे गमचन्द्र मेहकदंबयोः। हस्तिज्ञास्यन्तरे भद्रो वायव ष्ठसाधुनोः" इति विश्वः समंतशब्दोऽत्राभिहितसाकल्यमातनोति । तस्मालक्षणरीतिरसालंकारादिसुन्दरमिति भावः । तथा चोक्त चन्द्रालोके–'निर्दोषा लक्षणवती सरीतिणभूषिता । सालंकाररसानेकवृत्ति काध्यनाममा। पूज्यपादात् पूज्यौ पादौ चरणौ यस्य स तस्मात। पूज्यराद पूज्यः सत्पुरुषैः पद्यते प्रतिपद्यत इति पावमुपादेयं । . मस्तु भवतु । यथासंख्यालंकारः ॥१॥
मा० अ०–मेरा यह "श्रीमुनिसुव्रत काध्य" भट्टाकलाई स्वामी की कृपा से निष्कलंक, गुणभद्र सूरि की कृपा से सौकुमार्यगुणयुक्त, श्रीसमन्तभद्र के प्रसाद से सर्वत्र मंगलमय तथा पूज्यपाद स्वामी की कृपा से सजनों से मामनीय होवे ॥१०॥ . .