SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वीराकरोत्थं मुनिसार्थनीतं कथामणि श्रीमुनिसुव्रतस्य । सुवर्णदी नवयुक्तिरम्यं विदग्धकर्णाभरणां विधारये ॥११॥ वीरात्यमिति । वोराकरोत्थं वीरः सम्मनिस्वामी स एवाकरः खनित्तस्मात् "नि: त्रियामाकरः स्यात्" इत्यमरः उत्तिष्ठतिस्म उत्थ उत्पन्नस्तं रूपकालंकारः । मुनिसार्थमीसं "सार्थी वणिक्समूह मुनयो गणधराव्यस्त पत्र सार्थो वणिग्भिवहस्तेन नीत आनोतस्तं स्वादपि संघातमात्र” इति विश्वः । सुवर्णदीध शोभनानि वर्णानि तैरक्ष: "वर्णो द्विजा. दो शुक्लादौ स्तुतौ चणं तु वाक्षरे" इत्यमरः पक्षे सुवर्णेन हिरण्येन दीप्र दोषत इत्येवं शोलो दीद्रः प्रकाशनशोलस्तं नमूकम्पजसित्यादिना शीलार्थे रः । नवयुक्तिरभ्यं नवा नूतना युक्तिः सुङ्खिादिसंदर्भस्तया रभ्यः श्रतिसुभगस्तं नयनोपायबंधुरं च । श्रीमुनिसुखतस्य श्रिया उपलक्षितो मुनिसुव्रतस्तस्य तीर्थंकरस्य । कथामणि कथंत्र मणिस्तं गर्भाषतारादिकथा "रत्नं मणि योरश्मा मुदकेऽति न" त्यापरः । विदग्धकर्णाभरणं विदग्धानां विदुषां चतुराणां च कर्णयोः श्रोत्रयोराभरणमलंकारं । विधास्ये करिष्ये । सुधाकारणें । लडुत्तमपुरुषः ॥ ११॥ 1 मा० भ० – महावीरस्वामिरूप आकर से उत्पन्न हुई, गणधररूपी व्यापारियों से लायी हुई, नई युक्तियों के कारण रमणीय, वर्णसौष्टवसम्पन्न तथा विज्ञों के श्रवणभूषण- तुल्स श्रीमुनिसुव्रत स्वामी की रजकीसो कथा मैं करूंगा ॥ ११ ॥ सरस्वती कल्पलतां स का वा संवर्धयिष्यन् जिनपारिजातम् । विमुच्य काञ्जीरतरूपमेषु व्यारोपयेत्प्राकृतनायकेषु ॥ १२ ॥ I सरस्वतीत्यादि । सरखतीकलालतां कल्पयति विद्याति वांछितमिति कल्या सा चासो लता व कालना कल्पस्य लतेति घा तथोका सरः प्रसरणमस्या अस्तीति सरस्वती घ कल्पलता तां । संघयिष्यन् वृद्धि निवेशयन् । जिनपारिजातम् जिन एव पारिजातः कल्पवृक्षस्तं "मंदारः पारिजातकः" इत्यमरः । विमुच्य परित्यज्य । कांजीरतरूपमेषु कांजीरraat aave तस्योपमास्समानास्तेषु त्रिषवृक्षसमानेषु । प्राकृतनायकेषु प्राकृताश्व ते मायकाय तेषु " प्राकृतश्च पृथग्जनः" इत्यमरः “नायको नेतृरिष्ठे हारमध्यमणावपि" इति विश्वः अधम मनेष्वित्यर्थः । सको वा को वा पुरुषः । व्यारोपयेत् अचलंघयेत् रुह बीजमिलिट् । न कोपि सुधीरित्यर्थः । किन्तु सरस्वतीकल्पकतां संवर्धयिष्यन् पारिजातमेष व्यारोपयेदिति भावः ॥ १२ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy