________________
मुगिजातका नम्। भा० ०-सरखतीरूपिणी कल्पलता के माधारभूत जिन-कल्पवृक्ष को छोड़कर कौन से विज्ञान उन्हें विष वृक्ष के समान अधम नायक का अवलम्बन फरायंगे। अर्थात् फल्पलतिका विष वृक्ष का तिरस्कार कर जिस प्रकार कल्पवृक्ष का आश्रय लेती है वैसे ही श्रीजिनयाणो अधम नायक की उपेक्षा कर श्रीजिनेछ भगवान् का ही आश्रय लेती है ॥१२॥
गणाधिपश्यैव गणेयमेतत् भवामि चोधन्भगवच्चरित्रे।
भक्तीरितो नन्वगचालनेऽपि शक्तो न लोके ग्रहिलो नलोकः ॥१३॥ गणाधिपस्येत्यादि । एतत् चरिनं। गणाधिपस्यैघ गणानां द्वादशगणानामधिपः 'प्रभुः गणधरस्तस्यब। गणेयं गणितुं योग्य तथोक मितुं योग्यं । भकीरितः भवस्या गुणानुगगेण ईरित: प्रेरितस्सन् । भगयच्चरित्रे भगवतो मुनिसुव्रतस्वामिनः चरित्रे कथायां । उद्यन उद्यतश्च । भवामि अस्मि भू ससायां लट् । तथा हि-लोके भुवने । अहिल: पिशचपीडितः। लोकः जनः । अगवालने पर्वतकंपो। उधन उद्यतः सन् । मशकोविन समर्थश्चेदपि । अगवालने न गच्छतीत्यगः वृक्षस्तस्य थालने कंपने । "शैलवृशौ नगावगौ” इत्यमरः । न शक्तो ननु न .समर्थो न भवति ननु अपितु समर्थ पव। "बौ नत्रौ प्रकृतमय गमयते "शिवनात साधारणहानुनयामंत्रणे ननु" इत्यमरः । एतत्त्वरित्रमाहात्म्यसर्वस्वं वर्णयितुं भकीरितस्सन उद्यन्नपि यथाशक्ति वर्णयिप्यामीति भावः । अर्थातरन्यासः ॥ १३ ॥
भारगणधरों से वर्णनीय इस भगवच्चरित्रमय फाध्य की रचना करने के लिये मैं भगवद्भक्ति से प्रेरित होकर प्रयास करता हूं। क्योंकि, पिशावग्रस्त प्राणी पड़े २ पर्वतों को भी कम्पित करने में समर्थ हो जाता है। उसो प्रकार चान्नान-साध्य भी यह कार्य भाल्पश होता हुआ भो मैं भगवक्ति थल से ही सम्पन्न करने में समर्थ हूंगा । ॥ १३ ॥
मनः परं क्रीडयितुं ममैतत्काव्यं करिष्ये खलु बाल एषः ।
न लाभपूजादिरतः परेषां न लालनेच्छा: कलमा रमन्ते ॥१॥ मम इत्यादि । बालः बालकः । “बाल: फचे शिशौ मूर्ख होवरे श्वेभपुच्छयोः" इति विश्वः अल्पबुद्धिरित्यर्थः । एषः प्रत्यक्षभूनोऽहमईहासः ! "स्वस्मात्परोक्षानर्देशागमको मददैन्ययोः इति वचनात् स्वस्थानौद्धत्य सूच्यते। मम मे। मनः चित्तं। पर अधिक। कोयितुं संतोषयितुं । एतत् इदं । काय कवेर्भावः कृत्यं वा काव्यं मुनिसुव्रतस्यामिचरित्र । बलु स्फुटं। फरिष्ये विधास्ये। बुझा करणे सुकुचमपुरुषः। परेषी लोक