SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सुनिनुमतकाव्यम् । पृत्त चारित्र नदेव आत्मा स्याई यम्य है। भानल्याभिगम भारलयेन भामडलेन अमिरामो बिराजापारी कृतक्रिय यात्। स शिशितालमी राति दधाप्तीति पोरस्तं । "इकार उच्यते कामो लक्षारोकार उध्यो" इस्थेकाक्षरनिघौ। अंतिमतीर्थेश्वरं । मूनि मस्तके । दधामि दधे । धाङ्धारणे च सटि । मस्तकेन नमायामीत्यर्थः । श्लेषोपमा. कारः ॥ ५ ॥ मा० १०-प्रासादि दोषों से रहिन, भामण्डल से शोभित केवल ज्ञान-गुणयुक्त, उमवंशज तथा उत्तम चरित्रवाले कृत्य श्रीमहावीर स्वामी को रेखादि दोष-रहित उपर्युक्त विशेषण-विशिष्ट शिरोभूषण के बयान मैं मस्तक पर धारणा करता हूँ ५॥ स्वार्थप्रकाशिद्युतयोऽशरीरा: रत्नप्रदीपा इव मे वसन्तु । तमःप्रहाण्यै हृदि दीप्यमानाः कृातधिवासाः पवनान्तोऽपि ॥६॥ स्वार्थेत्यादि । स्वार्थप्रकाशिधु नमः स्वानि च अाश्च तथोक्ताः "स्वो शातापात्मनि स्वं विष्वात्माये स्वः स्त्रियां धने। अभिश्रेयवस्तु प्रयोजननिवृत्तिषु" इत्युभयत्राप्यमरः सान् प्रकाशात इतवं शाला स्मार्थप्रकाशिनी धनिः हानरकाशो येषा ते तथोक्काः। पवनांतर पवनस्य तनुशामस्म नरे मध्ये। शनाधिवासा अपि कृतो विहितोऽधिवासो निलयो येषां ते तथोकाः कृताभिठाना अपि । दीप्यमानाः प्रकाशमानाः। अशरीराः न विधाते शरीरं येषां ते तथोक्ताः सिद्धपरमेटिन: । म्बार्थप्रकाशिय नयः स्वपरप्रकाशकातयः। पवनांतरे वायुमथ्ये । कृताधिवासा पि विहिताश्नया अपि। दोप्यमानाः रनदीपाणां वायुमध्ये विद्यमानत्वेपि बाधकामावात दीप्यमानत्वमित्यर्थः रक्षादीपा इव । में मम ।। "तेमयायेकत्ये" इत्यस्मच्छन्दस्य मे इत्यादेशः। हृदि हृदये। तमःप्रहाण्ये तमसोऽझानस्य प्रकृष्टछानिस्तमःमहाणिस्तस्यै "नः" इनिरस्य : तमसो निरवशेषषिध्यसाय । "शोकाशानध्यांतगुणस्वर्भानुदुरितेषु तम:" इति नानार्थकोशे। वसंतु तिष्ठतु। षस निवास खोटि। श्लेषोपमालंकारः ॥ ६ ॥ - भा० ४०-वायुमध्यवों ग्नान्दीप के समान प्रकाशनशील तथा स्वपर-तत्व के पोसक, शरोर-रहित सिद्ध परमेटोगपा अशान विनाश के लिये मेरे हृदय में विराजमान हो॥६॥ . निराकृतान्तस्तमसो निषेच्या दिगम्बरैस्सन्ततवृत्तदेहाः । .... सुनिर्मलाः साधुसुधांशवो मे हरन्तु सन्तापमदृष्टपूर्वाः ॥७॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy