SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। . अबोधकालोरंगलीटमृढ-मबूबुधद् गारुडरनवयः । जगत्कृपाकोमलदृष्टिपातैः प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥४॥ अबोधेति । य: स्वामी। अबोधकालोरगलोहमूद फालनासो उरगम तथोकः अवोध पर अज्ञानमेव कालोरगस्तथोक्तः रूपकालंकारः तेन लीढं तेन मूद मुग्ध बहिरामावस्थापन्न मूनिछतं च अधश अरोधकालोरगलोद च तत् मूढं चेति फसः। जगत् लोक। गारुडातवत् गरुडस्येदं गार नञ्च नद्रानं च तद्वत् विपापहारमणियत् । - सुधा सोपा अधिपति शाने णिचन्तालतुझ्। प्रभुः सः स्यामी । मुनिसुनतः मन्यते फेयलयानेन लोकालोकस्वरू थुध्यत इमि मुनिः शोमन अतं यल्यासौ सुनतः मुनिश्चासो सुनतश्चेति कसः। कृपाकोमलष्ट्रष्टिगतेः। दृष्टयाः पाताः व्यापार रुपयो अनुकंपया कोमलाः मृत्लास्तं च ते दृष्टिपाताच तैः "पातस्तु रक्षिते पतमे" इत्यादि नानार्थरखमालायां। नः अस्माकं "पदादाक्यस्य" इत्यादिना नसादेशः । प्रसवात् प्रसन्नो भूयातू पदुलाविशरणेत्यादी लिङ्। उपमालंकारः॥४॥ मा० म.--जो अज्ञानरूपी काल सर्प से उसे हुए इस पद संसार को विषापहारक गड़ मणि से चेननावस्था में लाये, वे बोस नथङ्कर श्रोमुनिसुव्रत प्रभु अपने सहज सौम्य दृष्टिपात-बारा हम सबों पर प्रसन्न हो ॥ ४॥ त्रासादिदोषोज्झितमुद्ध जातिम् गुगणान्वितं मौलिमणिं यथैव । वृत्तात्मक भावनयाभिगम कृतक्रियं मूनि दधामि वीरम् ॥५॥ त्रासावत्यादि। प्रासादिदोषोनिझतं वासः रेखा आदिर्येषां ते प्रासादयः "प्राखो. मिमणिदोषयोः" इति भास्करः ते च ते दोषाश्च तेजिझनोऽपणतस्तं । उप्रजाति उद्धा प्रशस्ता जातिः आकरजन्म यस्य त "कांडनुग्रनल्लो प्रशस्त पावकान्यपूनि, जातिसामान्यजन्मनोः" इति नाप्नरः। गुणान्वित गुगः विपापहाराविधमरन्वित युक्त "गुणस्स्वा. सिशब्दादिज्येन्द्रियामुख्यान्तुषु" इनि वैजयंता । वृतात्मक वृत्तं पर्तुल भदेव भात्मा स्वरूप यस्य तं। "वृत्तं पधे बरिने त्रिचनाते दृढांनस्तले" इत्यमरः। भावलयाभिराम मायाः कोते: "स्युः प्रभारुधिस्टियमा" इत्यमरः वलयः संहतिस्तेन अभिरामो भात. मानस्त "वलयः कंठरोगे स्याउलयं कंकणेपिव" इति विश्वः । कृतक्रियं कृता पिहिता क्रिया शाणोतले जनादिविधिर्यस्य ते । मोलिमणि चूडारले। यथैव यत्। वासाविदोषोज्झित त्रासो भयमावियेषां ते तथोक्ताः लज्झित उत्सृष्टस्तं। उद्घजाति उमा जाति: गोत्रं यस्य तम् । गुणान्वितं गुणः केयलमानादिभिरन्धित उपेतस्तं । प्रात्मक
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy