SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अनिमतकाव्यम् । चन्द्रप्रभं नौमि यदङ्गकान्ति ज्योत्स्नेति मत्वा द्रवतीन्दुकान्तः । चकोरयूथं पिबति स्फुटन्ति कृष्णेऽपि पक्षे किल कैरवाणि ॥२॥ चंद्रप्रभामित्यादि । यदंगवति यस्य जिनेश्वरस्य अंगस्य शरीरस्य कांति किरणं " गातिकोपायप्रविष्यप्रधानके" इति विश्वः 1 ज्योत्स्नेति चंद्रिकेति । मत्वा मननं पूर्व पश्चात्विविदिति मत्वा बुद्ध वेत्यर्थः । इन्दुकान: चंद्रकांतः। कृष्ण पक्षेऽपि । द्रवति सति स गती लाट । चकोरटूथं चकोराणां पक्षिविशेषाणां यूथं कुल तथोक्तम् । पिति पानं विदधाति पा पाने लटि । करवाणि कुमुदानि “सिते कुमुदकरवे" इत्यमरः । स्फुटति फिल "वार्तासंभाव्ययोः किल"इत्यमरः किलेत्यागमोक्तो यथाखमागमे भ्रूयते इति यावत् स्फुर विकसने लटि । यदंगवति ज्योत्स्नेति मत्वा करणे पशेऽपि क्लेिति च प्रत्येकमभिसंबध्यते । मिरर प्रानिय की बरसीशं ! नौमि स्तौमि। शु स्तुनौ लक्षुत्तमपुरुषः। भांतिमाघारः। २।। भा० ५०--कृष्ण पक्ष में भी जिसे चांदनी समझ कर चकोर पीते हैं, चन्द्रकान्त मणि द्रवीभूत होती है तथा कमल खिल उठते है ऐने परमौदारिक दिव्य देहा तियाले उन भाठर्ष तीर्थङ्कर श्रीचन्द्रप्रभ स्वामी को नमस्कार करता है ॥ २ ॥ तमांसि हत्वा जगतः पदर्थान प्रकाशयन्तं यमिव प्रदीपम् । ननाश माहादभिपत्य काम: पतङ्गवच्छान्तिजिनं भजे तम् ॥३॥ तमासीत्यादि । तासि तिमिराणि । हत्या निवार्य । जपतः लोकस्य । पदार्थान् घटादिवस्तुनि । प्रकाशयंत प्रकाशयतीति प्रकाशयस्तं यातयंतं । प्रदीपमित्र प्रदीपयत् । समांसि भाानानि “शोकशानध्वांतगुणस्वर्भानुदुरितेषु तमः" इति नानार्थकोशे। हत्वा निहत्य । अगतः भुवनस्य । पदार्थान् । प्रकाशपंत ज्ञानेन प्रबोनयंत। यं जिनेशं । कामः मन्मथः। मोहान् अज्ञानात "मोहमिच्छति मू यामविद्यायां च सूरयः" इति विश्वः । पतइन्वात् पतंग इव शलमवत् । अभिपस्य पतित्या । ननाश अनश्यत् । नश अदर्शन लिटि। तं शांतिजिन। शमतात्पानित्याशास्यमानः शांतिः शांतिश्चासो जिनश्च सथोकस्तं पोदशतीर्थकर। भजे संथे। भज सेवायो लडात्मनेपदम् । श्लेषोपमालंकारः ॥ ३ ॥ मा० अ०--संसार के अज्ञानान्धकार को हटा कर अनन्तानन्त पदार्थों को प्रकाशित करते हुए जिन पर अशान से कामदेव स्वयं. दीपक पर पतंग के ऐसा गिर कर भस्म हो गया, उन्हो सोलवर्ष तीधर श्रीशान्तिनाथ जी की मैं आराधना करता ॥३॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy