________________
मुनिसुव्रतकाव्यम्
॥ श्रीजिनाय नमः ॥
श्रियं स वः श्रीवृषभो विशिष्यात् यस्यालिमालानृतवत्सभायाम् | भौ नतेन्द्रोकरमौलिनील- प्रभारलीलालितमब्जपीठम् ॥१॥ श्रीमद्देवेंद्रसंदोह र्हिणानंददायिने । नौमि दिव्यश्रव्यनिनादिनम् ॥ तस्य गर्भावतारा दपंचकल्याणशंसिनः । काव्यकाव्यस्य ये टी स्वभक्ततः ॥
r
श्रियमित्यादि । यस्य आदिनाथस्य । सभायां समवशरणससि । नवेन्द्रोकर मौलिनीवनभावलीलालितं नर्मतिरूम नताः दन्ते परमैश्वर्यमनुमतनन्द्राः नता इन्द्रा सथोक्ताः तेषामुत्करः समूहः "पुज्जराशी नृत्करः कूटमस्त्रियां" इत्यमय तस्य मौलयः किरीटानि "चूडा किरीटं केशाश्च संयता मौलयत्रयः" इत्यमरः तेषु किरा नीलानि इन्द्रनील रानि तेषां प्रभाणां रुचीनां आवलिः श्रभिस्तया लालितं सेविनम्। अञ्जपठ अब्जी फसलेः उपलक्षितं पीठं तथांक अमादात् अलानां भ्रमराणां माला राजि: तया आतमाधेष्टितम् “मालमुन्ननभूलपक्तिपुष्पादिचामति" इति भास्करः तद्वत् " सुप इवे" इति वश्प्रत्ययः । बनो भातिस्म भादसो विट् । सः श्रीवृषभः वृषेण रात्रयात्मधर्मेण मातीति नृत्रभः "सुकृते वृग्भे वृपः" इत्यमरः श्रिया अंतरंगरंगलक्ष्म्या उपलक्षितो वृषभस्तथोक्तः श्रीमान्पुरुपरमेश्वरः । वः युष्माकं * "पदाद्वाक्यस्य" इत्यादिसा युष्मदः षष्ठीबहुत्वे घसादेशः । श्रियं संग्दम् पुण्यवतः पुरुषान् श्रयत्याश्रयतीति श्रीस्ताम् । विशिष्यात् विदध्यात् । शिष्लुविशेषणं लिङ । उपमालंकारः ॥ १ ॥
मा० भe - जिनके समवशरण में नम्र भूत इन्द्रों के मुकुट का नीलमणि से प्रदीप्त, अत एव भूमर पंक्ति से परिवेष्टिता कमलपोट शोभाशाली हुआ, ऐसे वे श्रीभादिनाथ तीर्थङ्कर इस "मुनिसुयत" काव्य के आप पाठकों के ऐश्वर्य की वृद्ध करें ॥ १ ॥
"विरामे वा " इति कातन्त्रीयशास्त्र या मकारस्यानुस्वारो कल्प्यमवलंब्य संजाताऽस
..