Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
प्रथमः सर्गः। .
अबोधकालोरंगलीटमृढ-मबूबुधद् गारुडरनवयः । जगत्कृपाकोमलदृष्टिपातैः प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥४॥
अबोधेति । य: स्वामी। अबोधकालोरगलोहमूद फालनासो उरगम तथोकः अवोध पर अज्ञानमेव कालोरगस्तथोक्तः रूपकालंकारः तेन लीढं तेन मूद मुग्ध बहिरामावस्थापन्न मूनिछतं च अधश अरोधकालोरगलोद च तत् मूढं चेति फसः। जगत् लोक। गारुडातवत् गरुडस्येदं गार नञ्च नद्रानं च तद्वत् विपापहारमणियत् । - सुधा सोपा अधिपति शाने णिचन्तालतुझ्। प्रभुः सः स्यामी । मुनिसुनतः मन्यते फेयलयानेन लोकालोकस्वरू थुध्यत इमि मुनिः शोमन अतं यल्यासौ सुनतः मुनिश्चासो सुनतश्चेति कसः। कृपाकोमलष्ट्रष्टिगतेः। दृष्टयाः पाताः व्यापार रुपयो अनुकंपया कोमलाः मृत्लास्तं च ते दृष्टिपाताच तैः "पातस्तु रक्षिते पतमे" इत्यादि नानार्थरखमालायां। नः अस्माकं "पदादाक्यस्य" इत्यादिना नसादेशः । प्रसवात् प्रसन्नो भूयातू पदुलाविशरणेत्यादी लिङ्। उपमालंकारः॥४॥
मा० म.--जो अज्ञानरूपी काल सर्प से उसे हुए इस पद संसार को विषापहारक गड़ मणि से चेननावस्था में लाये, वे बोस नथङ्कर श्रोमुनिसुव्रत प्रभु अपने सहज सौम्य दृष्टिपात-बारा हम सबों पर प्रसन्न हो ॥ ४॥
त्रासादिदोषोज्झितमुद्ध जातिम् गुगणान्वितं मौलिमणिं यथैव । वृत्तात्मक भावनयाभिगम कृतक्रियं मूनि दधामि वीरम् ॥५॥
त्रासावत्यादि। प्रासादिदोषोनिझतं वासः रेखा आदिर्येषां ते प्रासादयः "प्राखो. मिमणिदोषयोः" इति भास्करः ते च ते दोषाश्च तेजिझनोऽपणतस्तं । उप्रजाति उद्धा प्रशस्ता जातिः आकरजन्म यस्य त "कांडनुग्रनल्लो प्रशस्त पावकान्यपूनि, जातिसामान्यजन्मनोः" इति नाप्नरः। गुणान्वित गुगः विपापहाराविधमरन्वित युक्त "गुणस्स्वा. सिशब्दादिज्येन्द्रियामुख्यान्तुषु" इनि वैजयंता । वृतात्मक वृत्तं पर्तुल भदेव भात्मा स्वरूप यस्य तं। "वृत्तं पधे बरिने त्रिचनाते दृढांनस्तले" इत्यमरः। भावलयाभिराम मायाः कोते: "स्युः प्रभारुधिस्टियमा" इत्यमरः वलयः संहतिस्तेन अभिरामो भात. मानस्त "वलयः कंठरोगे स्याउलयं कंकणेपिव" इति विश्वः । कृतक्रियं कृता पिहिता क्रिया शाणोतले जनादिविधिर्यस्य ते । मोलिमणि चूडारले। यथैव यत्। वासाविदोषोज्झित त्रासो भयमावियेषां ते तथोक्ताः लज्झित उत्सृष्टस्तं। उद्घजाति उमा जाति: गोत्रं यस्य तम् । गुणान्वितं गुणः केयलमानादिभिरन्धित उपेतस्तं । प्रात्मक

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 231