Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ कुमुदं च कुमुच्चापि योषिता योषिदित्यपि । शरद् भवेत शरदया प्रावृट् प्रावृषया सह ॥४६।। नभं तु नभसा साकं तपं तु तपसा समम् । सहं च सहसा सार्द्धं महं च महसा धुतौ ॥४७॥ तमसेन तमः प्रोक्तं रजेनापि रजः समम् । शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥४८॥ दिवं प्रोक्तं दिवातुल्यं पर्षत् परिषदा सह । वर्षाः स्युर्वरिषाभिश्च हर्षोऽपि हरिषेण च ॥४९॥ सर्षपः सरिषपश्च कर्षः स्यात् करिषेण च । माषो मारिष इत्युक्तः स्पर्शोऽपि स्परिशो यथा ॥५०॥ एवमन्येऽपि बर्हादा-वूष्मवर्णाः प्रयोगतः । मूद्धरेफा विकल्प्यन्ते छन्दोभङ्गभयादिना ||५१।। दक्षिणास्यामपाच्येव प्रायं त्वनशने विदुः । छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ।।५२।। समूहार्थस्य जातस्य चवगादिच्छ(चवर्गादित्व ? ) मीरितम् । अन्तस्थीययकारत्वं यवसस्य तु कथ्यते ॥५३॥ तन्तुवायस्य वाग्रेऽपि तन्त्रादित्वं च दृश्यते । तुर्यस्वरादिरीर्वारुः कर्कट्यां पठ्यते बुधैः ।।५४|| हस्वादिरर्तिः पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यतवर्गीयौ वैदूर्यमणि-शाबलौ ॥५५॥ तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः । चुल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥५६।। तालव्यमध्यो विशद उर्ध्वशब्दो वकारवान् । यवानी स्याद् वमध्यैत्र श्रावणो मासि मध्यवः ।।५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24