Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ 26 संसार सारस सरीसप सस्य सास्ता(स्ना?) सारस्वतानि सरसीधजमंजसं (?) च / स्वस्त्रा च साहस सहस्र सहः समास - सामस्त्य संसरण सासकसंसनानि // 232 / / 93 सस्यक: साध्वसं संक-स्तुकः सारसनं तथा / अमी दन्त्यद्वयोपेता उष्मभेदेऽत्र दर्शिताः // 233 / / 94 अथ प्रशस्तिः // श्रीसाहसाङ्कचरितप्रमुखास्तु गद्य पद्यप्रबन्धरचनास्त वितन्वतैव / व्युत्पत्तिमुत्कलतमां परमां च शक्ति उल्लासिता जगति येन सरस्वतीयम् // 234 / / 95 नि:शेषवैद्यकमताम्बुधिपारदृश्वा शब्दागमाम्बुरुहखण्डरविः कवीन्द्रः / यत्नान्महेश्वरकविर्निरमात् प्रकाममालोक्यतां सुकृतिनस्तदसावनार्थः (?) // 235 / / 96 नामपारायणोणादि - निरुक्तोक्तैर्विकल्पितः / शब्दैवर्णविधिश्चान्तैः संदृब्धोऽप्येष साधुभिः // 236 / / 97 कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् / संशयं च निराकर्तु - मयमस्मत्परिश्रमः // 237 // 98 इति श्रीसंशयगरलजाङ्गली नाम्नी नाममाला समाप्ता / वृद्धतपागच्छे श्रीपं. विनितसागरशिष्यजिनेन्द्रसागरेण लिपीकृतोऽयं ग्रन्थः संवत 1799 वर्षे फाल्गुनमासे वलक्षपक्षे द्वितीयायां स्थंभतीर्थे विद्यागुरोः केसरवर्द्धनस्य सानिध्यात् // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24