Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ सौवीर सागर सरित् सुत सारमेयाः संवित् समित् सकल सिल्हक सौविदल्लाः । स्वादः सदा सपदि सूद सूदः सरंडाः स्वेदः स्वरः सवन सीवन सत्र सूत्रम् ॥२१६।। ७७ स्वामी सम: समय सामज सामधेनी सोमाः समूह समवाय समुद्र सासि (मि?)। सीमन्त सीम सिम सून समान सलाः सूक्ष्मं समूट सरट स्वन सानु सूनुः ।।२१७|| ७८ स्यालः श्र(शृ/सृ?)णिः सरणि सारथि सिक्थ सिक्थि(?) सार्था सहाचर समाज समीक सूर्याः । स्वैरं सरः सचिव सूचन सूचि सव्य - सेव्यानि सद्म सदन स्यद सूप सु(सू)र्याः ॥२१८।। ७९ सायं स्मितं सायक सक्थु सेतु - सिन्धुः त्सरु स्तुक् सहदेव सर्गाः । सेक-स्रजौ सेवक सेव सन्तः सत्त्वं च सातिश्च सखा सुखं च ॥२१९॥ ८० सनातन स्यन्दन साधनानि संकार सौरेयक सर्ज सर्पिः । ससावरो सूनृत संकुलौ च सर्वे च साक्षी सविता च सृचि ॥२२०॥ ८१ सैरन्ध्री च सिनीवाली सारङ्ग स्वप्न सांप्रतम् । स्नायुः स्नेहः स्नुही सद्यः सरघा सौरभं सभा ॥२२१।। ८२ आदिदन्त्याः वासा(स)रासारकासार कासारप्रसरासुराः । वेसवार: परिसगे मसर; कुसुमानसम् ॥२२२।। ८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24