Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ 26 वाम वामन विमान वेदना: वान(न्त) विन्त वमनं विरेचनम् । वात वातिक वितान वर्तनी वर्ति वेतन वसन्त वृत्तयः ।।१४७॥१४ वार्ता विच्छित्ति वृत्तान्त वितण्डाश्च विनुन्तनम् । विकटो वैकटिके व्युष्टि-विष्टिविष्टरवेष्टनम् ॥१४८॥ १५ वल्लूरो वल्लरो वल्ली वेलितं वल्लभोऽपि च । विदेहोऽवग्रहो बर्हो बहिर्वहिविहायसः ॥१४९॥ १६ वहिनं विकचो वीचि-वर्चीवञ्चकवाचकाः । वधूकवीवधविधा वेधा विधु वधू वृकाः ॥१५०॥ १७ विवेको वर्णकं वेणी वीणा विपणि वेणवः । विषाणं वीरण बाणौ वपावाप्यौ वपुर्व्ययः ॥१५१॥ १८ वैशाखो विशिखो वाह-व्यूह वर्म विषं वृषः । विषयं वर्षणं बीजं वाजं वृजिन वर्जने ॥१५२॥ १९ व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः । वालवं वाल वाल्मीक-वामिला वाल्हिको वली ॥१५३॥ २० वाले र (?) विचकिलो वंग विडंगं वेग वर्गणम् । विवशो वासि वेशः [स्यात् वैश्य विश्रंभ वेशयः ॥१५४।। २१ विश्व विश्वस्त विश्लेष-वेश व्यसन वासयः । वायसो वहसो वत्सो वीतंसो वसतिर्वसुः ॥१५५।। २२ विदारी विवरो वीरुदित्याद्यन्ताश्च वादयः । अथापि मध्यदन्तौष्ट्याः कथ्यन्ते केचनाऽपरे ॥१५६॥ २३ देवकीसेवकावुत्त-प्रावाराः प्राध्वरोऽपि च । तन्तुवायापवरको गोविन्दश्रावणोल्बणम् ।।१५७॥ २४ अध्वा धध्वा (?) युवा व (?) मघवाथर्वपर्वणी । दन्तौष्ठ्यवान्तशब्दानां संग्रहः क्रियतेऽधुना ॥१५८॥ २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24