Book Title: Madan Parajay Author(s): Nagdev, Lalbahaddur Shastri Publisher: Bharat Varshiya Anekant Vidwat Parishad View full book textPage 2
________________ नागवेवविरचितो मदनपराजयः प्रथमः परिच्छेदः * १ यदमसपदपद्म श्रीजिनेशस्य नित्यं शतमखशत सेय्यं पद्मगर्भादिवन्थम् । दुरितमनकुठारं ध्वस्त मोहान्धकारं सर्वाखल सुखहेतु त्रिप्रकारं नमामि ॥१॥ यः शुद्धरामकुलपद्मविकासनाक जातोऽथिनां सुरतरुभुंषि चङ्गवेवः । तन्वतो हरिरसत्कविभागसिंहः तस्माद्भिषजनपतिभुंवि नामदेवः ||२|| तावुभौ सुभिषजाविह हेमरामौ रामात्प्रियङ्कर इति प्रियदोऽथिनां यः तश्चिकित्सितमहाम्बुधिपारमाप्तः श्रीमल्लुगिकि जनपदाम्बुजमत्तभृङ्गः ॥३॥ तज्जोऽहं नागदेवाख्यः स्तोकज्ञानेन संयुतः छन्योऽलङ्कारकाव्यानि नाभिधानानि वेद्म्यहम् ||४|| कथा प्राकृतबन्धेन हरिवेयेन या कृता । वक्ष्ये संस्कृतबन्धेन भव्यानां धर्मवृद्धये ॥५॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 195