SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ नागवेवविरचितो मदनपराजयः प्रथमः परिच्छेदः * १ यदमसपदपद्म श्रीजिनेशस्य नित्यं शतमखशत सेय्यं पद्मगर्भादिवन्थम् । दुरितमनकुठारं ध्वस्त मोहान्धकारं सर्वाखल सुखहेतु त्रिप्रकारं नमामि ॥१॥ यः शुद्धरामकुलपद्मविकासनाक जातोऽथिनां सुरतरुभुंषि चङ्गवेवः । तन्वतो हरिरसत्कविभागसिंहः तस्माद्भिषजनपतिभुंवि नामदेवः ||२|| तावुभौ सुभिषजाविह हेमरामौ रामात्प्रियङ्कर इति प्रियदोऽथिनां यः तश्चिकित्सितमहाम्बुधिपारमाप्तः श्रीमल्लुगिकि जनपदाम्बुजमत्तभृङ्गः ॥३॥ तज्जोऽहं नागदेवाख्यः स्तोकज्ञानेन संयुतः छन्योऽलङ्कारकाव्यानि नाभिधानानि वेद्म्यहम् ||४|| कथा प्राकृतबन्धेन हरिवेयेन या कृता । वक्ष्ये संस्कृतबन्धेन भव्यानां धर्मवृद्धये ॥५॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy