________________
नागवेवविरचितो
मदनपराजयः
प्रथमः परिच्छेदः
* १ यदमसपदपद्म श्रीजिनेशस्य नित्यं
शतमखशत सेय्यं पद्मगर्भादिवन्थम् । दुरितमनकुठारं ध्वस्त मोहान्धकारं सर्वाखल सुखहेतु
त्रिप्रकारं नमामि ॥१॥
यः शुद्धरामकुलपद्मविकासनाक
जातोऽथिनां सुरतरुभुंषि चङ्गवेवः । तन्वतो हरिरसत्कविभागसिंहः
तस्माद्भिषजनपतिभुंवि नामदेवः ||२||
तावुभौ सुभिषजाविह हेमरामौ
रामात्प्रियङ्कर इति प्रियदोऽथिनां यः
तश्चिकित्सितमहाम्बुधिपारमाप्तः
श्रीमल्लुगिकि जनपदाम्बुजमत्तभृङ्गः
॥३॥
तज्जोऽहं नागदेवाख्यः स्तोकज्ञानेन संयुतः छन्योऽलङ्कारकाव्यानि नाभिधानानि वेद्म्यहम् ||४||
कथा प्राकृतबन्धेन हरिवेयेन या कृता । वक्ष्ये संस्कृतबन्धेन भव्यानां धर्मवृद्धये ॥५॥