Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________
234
Laghutattvasphota
137
135
197
138.
181 168
94
16
113.
चित्तेजसा साकमनादिचित्रात्मशक्तिसमुदायचित्सामान्यमुदञ्च्य चित्सामान्यविशेषरूपचिदितीस(श)विशेषणं चिदेकधातोरपि ते चिदेकरूपप्रसरस्तवायं चिन्मात्रं परिशुद्धमुद्धतचिद्भारभैरवमहोभरछायास्पर्शरसेन शान्तजडतोऽभ्युदेति न जडस्य जडमजडमिदं चिदेकजयति परमं ज्योतिजातं जातं कारणभावेन जिन कैवलैककलया जिनवर ! परितोऽपि जिनाय जितरागाय ज्ञातृत्वसुस्थितदृशि ज्ञानक्रीडारभसलसितैज्ञानाग्नौ पुटपाक एष ततः कथञ्चित् सकलात्मततस्त्वया व्याप्तपरापरेण ततो गलत्यायुषि कर्मतदेव रूपं तव सम्प्रतीयते तद्योगाद् विधिमधुरा तथा सदोऽन्ते जिनवीर्यतन्मुख्यं विधिनियमतपोभिरध्यात्मविशुद्धितयोः सहैवापततोविरुद्धयोतव बोधकलामहर्निशतव संगममेव वदन्ति तव सहजविभाभरेण तवात्र तेजस्यनुभूतितवाऽर्हतोऽत्यन्तमहिम्नि तवेति विस्पष्टविकाशतवेति सत् प्रत्ययपीततवेदमुच्चावचमीश !
84 तस्यास्तंगमनमनिच्छता 20 तस्मिन् भवानप्रचल219 तिर्यग्विभक्तवपुषो 219 तीक्ष्णं तीक्ष्णमिहोपयोग157 तीक्ष्णोपयोगनियंग्र52 तीर्थाद्भवन्तः किल तद् 81 तीवस्तपोभिरभितस्तव 207 तेजः स्पृशामि तव तद्वृशि19 त्रिकालविस्फूर्जदनन्त222 त्रिसमयजगत्कृत्स्नाकारैः 104 त्रिसमयजगदेकदीपकोऽपि 134 त्रिसमयलसद्विश्वक्रीडा194 त्रैलोक्यं विधिमयतां 152 त्वदंशसंधुक्षणदारुणो 110 त्वदेकविज्ञानघनाभि128 त्वद्भावभावनाव्याप्त95 त्वद्वैभवैककणवीक्षण18 त्वमनन्तचिदुद्गम188 त्वमनन्तधर्मभरभावितो227 त्वमनन्तवीर्यबल75 त्वमनित्यतयाऽवभाससे 75 त्वमनेकचिदर्चिकदम्बि52 त्वमसि भगवन् ! विश्वव्याप्य169 त्वमात्ममाहात्म्यनिराकुलो 137 त्वमात्मसात्म (त्म्य)ज्ञ!
38 त्वमुच्छिखाप्रस्खलित144 त्वमुपयंपरि प्रभो !
49 त्वमेक एवैकरसस्वभावः 179 त्वमेकतां यासि यदीश ! 120 त्वमेकनित्यत्वनिखात119 त्वयीश ! विज्ञानघनौ134 दलितदलनैश्छिन्नच्छेदै83 दीपः प्रार्थयते विश्वं 60 देव स्फुट स्वयमिमं 62 देवालम्बो भवति युगपद् 178 देवावारकमस्ति किञ्चिदपि 61 द्रव्येणको नित्यमपीसा
103 109 123 111 194
62
158
84
174
35
KO
198
89
188 216 148
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308