Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________
Laghutattvasphofa
97
224
93
154
10
।
138
87
67
172
145
39
232 अपराक्षतया त्वयि भाति अपवादपदैः समन्ततः अपारबोधामृतसागरोअपेलवः केवलबोधअप्येतत् सदिति वचाअबाधितस्तत्त्वविदा अभाव एवैष परस्पराश्रयो अभावतां नयन् भावम् अभावभावादिविकल्पअभावभावोभयरूपमेकं अभितः स्फुटितस्वभावया अभिन्नभिन्नस्थितमर्थअभिभूय कषायकर्मणा अभिमतोऽनुभवन् अभेदभेदप्रतिपत्ति अमन्दनिर्वेदपरेण चेतसा अमन्दबोधानिलकेलिअमन्दसंवेदनसान्द्रअमी वहन्तो बहिरर्थरूपता अयं भवबोधसुधैकअयमनवधिबोधअयमुदयदनन्तबोधअयमूर्जितशक्तिचमत्कृतिभिः अयमेकविशेष्यता अयं हि सन्लेव भवस्तव अलमाकुलप्रलपितैअवगमसुधाधारासारैअवबोधशक्तिरपयाति अवस्थितिः सा तव देव! अवाप्तभूतार्थविचारअविरतमिमाः सम्यग्बोधअसीमसंसारमहिम्नि असौ स्वतो भाववतस्तवअस्तीति ध्वनिरनिवारितः अस्तीति स्फुरतिअस्न(श्न)न् भवान्निजकाअस्याः स्वयं रभसि गाढ
114 आक्षेपपरिहाराभ्यां 126 आजन्माऽनुपलब्धशुद्ध85 आत्मा भवसि कर्तेति 36 आत्मा माता मेयमिदं 139 आत्मीकृताचलितचित्
65 आत्मेति ध्वनिरनिवारितात्मा 169 आद्यन्तमध्यादिविभाग100 आद्यं ज्योतिर्द्वयात्मक83 आयु:स्थितिं स्वामवमो(शो) 79 आलम्ब्य विश्व किल 162 आलोक्यसे जिन! यदा
46 आसीमसंवद्धितबोध120 इतीदमत्यन्तमुपप्लवा163 इतीदमुच्चावचमस्त45 इत्येवं स्फुटसदसन्मय48 इदं तव प्रत्ययमात्र32 इदं तवोदेति दुरासदं 72 इदमतिभरान्नानाकारं 37 इदमद्य ददहिशदानुभवं 57 इदमीश! निशायितं त्वया 130. इदमुदयम(द)नन्तशक्ति128 इदमेकमनन्तशो हठादिह 112 इदमेवमेव परिणाम158 इदमेव देव ! सहभाविनी 176 इदमेवमिति च्छिन्दन् 110 इदमेव विभाति केवलं 201 इममचलमनाद्यनन्तमेक 109 इमाः स्वतत्त्वप्रतिबद्ध70 इयं द्राघीयसी सम्यग् 73 इयं सदित्युक्तिरपेक्षते 203 उच्छ(त्स)ङगोच्छलदच्छ
56 उत्तानयसि गम्भीर 179 उत्पाटितोऽपि मुनिसुव्रत 141 उदगाद्यदुदेति तदेव 139 उदयति न भिदा समान23 उदयन् प्रकाशयति लोक228 उदयसि यदा ध्वस्ताधार
195 117 120 132
120
110
102
96 161 133
69 215
97
113 131
107
196
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308