Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 287
________________ 238 विषयं परितोऽवभासयन् विषयततयो भान्त्योऽत्यन्तं विषया इति स्पृशति वीर विष्वक् ततोऽपि न विष्वग्व्याप्यः सत्यवेद्यस्य विष्वगुदयावलिका वृत्तं तत्त्वमनन्तं व्यतीतसंख्येष्वपि व्यापारयदुःखविनोद व्यपोहतु द्रव्यमलं न व्यवहारदृशा पराश्रयः श ( स ) ततमभितो ज्ञानो शनैः समृद्धव्यवसायशब्दानां स्वयमपि शब्दानां स्वयमुभयाशब्दार्थ संक्रमवितर्क शमरसकलशावलीशुद्धोपयोगरसनिर्भर शून्योऽपि निर्भरभृतो श्रितसहजतया समग्रश्रेणीप्रवेशसमये स एवास्तमुपैषि त्वं संक्रामसीव लिखसीव संरक्षतस्तेऽस्खलितार्थसतो न नाशोऽस्ति न सतो निरंशात् क्रमशो सत्प्रत्ययः संस्पृशतीश ! सत्यस्मिन् स्वपरविभेदसदैक एवायमनेक ए [व] वा सदोदितानन्तविभूतिसन्नप्यसन्स्फुटमसन्नपि समग्रशब्दानुगमाद् समग्र सामान्यमुपैति समन्ततः सौरभमातनोति समन्ततश्चिद्भरनिर्भरा समन्ततो दृष्टिरवारितेयं समन्ततोऽनन्तगुणा Jain Education International 125 197 106 9 समन्तमन्तश्च बहिश्च वस्तु समन्ततः स्वावयवैस्तव समपतितया स्फीतस्फीतो सममतिभरादेतद् व्याप्य 153 सममुदयतः शान्तातङकै : 23 समस्तनिस्तीर्णचरित्र 96 58 71 45 समस्तावरणोच्छेदा 125 समामृतक्षालनगाढकर्मणा 201 समामृतस्वादविदां 51 समामृतानन्दभरेण समस्तमन्तश्च बहिश्च वैभवं समस्तमन्तः स्पृशताऽपि समस्तमेतद् भ्रम एव 139 समा विशेषा भवतो भवन्ति 143 सममुच्छलत्यत्र तदा ( वा ) 26 समुदेति विनैव पर्ययैर्न 128 सम्प्रत्यन्तसुख दर्शन 22 सम्प्रत्यसङ्कुचित 5 सम्विद्वीच्यस्तव तत 175 43 130 सर्वत्राप्यप्रतिघमहिमा24 सर्व वाच्यं द्वयात्मकमेतत् 99 सर्व विदित्यै (त्व) क्यमपि 28 सर्व सदित्यैक्यमुदाहरन्ती 73 सर्वा क्रिया कारककश्मलैव सर्वात्मकोऽसि न च Laghutattvasphoja सर्वे भावाः सहज नियता स विभाति विभामयो 69 140 सहजप्रमार्जितचिदच्छ 35 सहजा सततोदिता 30 सहजा सदा स्फुरति 5 साक्षात् कषायक्षपण 40 साक्षादसंख्यगुण 178 साक्षादनित्यमप्येतद् 84 सापेक्षो यदि न विधीयते 64 सामान्यं क्षणमुन्नमय्य 80 सामान्यस्योल्लसति 50 सुचरितशितसंविदस्त्र For Private & Personal Use Only FERRAL DE LA SE 171 165 195 201 196 76 46 67 171 91 59 72 51 177 82 121 28 19 189 191 151 70 68986 6 187 161 101 161 108 66 26 99 142 223 184 292 www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308